पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ बृहद्धातुरूपावश्थाम्-- मिभ्यर्थः । मिम्य ॥ उ० ममैौ । मिम्स्थिय । मिथिम ॥ ६. ५० माता । म० मातासि । उ ० मातासि ॥ ७. मास्यति ॥ ८, मीयात् । मीयास्ताम् ॥ ९. अमासीत् । अमासिष्टाम् ॥ आत्मनेपदे १. गिनुते ॥ २, मिनुम् । म० मिनुष्व । उ० मिनवै ।। ३. अमिनुत । अमिन्वाताम् । म० अमिनुथाः । उ० आमिन्वि । अमिनुवहि-अमिन्वहि ॥ ४, मिन्वीत । मन्वीयाताम् ॥ ५० प्र० भिन्थे । भिम्याते । म९ मिस्यिथे । उ० मिम्ये । मिग्यिवहे ॥ ६॥ माता । मानसे ॥ ७. मास्यते ।। ८. भासीष्ट ॥ ९. अभास्त । अमासाताम् ॥ १९. अमास्यत | कर्मणि--मीयते । ५ समै । ९. अमायि । णिचि---मा- ययति-ते । सनि- मिसँति-ते । यडिः--मैमीयते । यङ्लुकि- मामेति-मामाति । कृत्सु--मातव्यः । मानीयः । पाय्यमानम् । मेयः । मितः । मिन्वन् । मिन्वानः । मातुम् । मानम् । मिस्वा । प्रमथे । अनु=अनुमितै अनुमिनोति । उप=उपमाने उपभिनोति । उप मितिः । उपमानम् । म-प्रमाणे=प्रमिणोति । प्रमितिः । प्रमाणम् । [४७४] चिञ्चयने । द्विकर्म७ ।। अनिट् । उभय० ॥ AS --> १. यासुद्धि किषायस्याभावे अकृत्सार्वधातुकयो-(१४)रिति दीर्घः । २. आत्वे खगिटौ । फुङि चतुर्थी विधा ३. इको झल (पृ० २६) इति सुन: किन्न। अझन--(१४) इति दीर्थे सनि मीमा--(२६४) इति इसभां सस्यान र्धधातुके (२०४) इति सस्य तत्वम् । अत्र लोपोभ्यालस्य इत्यभ्यासलोपः । ४. धाय्यधाय्ये - (३४१)ति मानाथं निपति: ( ५ भीनातिमिनती (४७३)ति अस्त्रम् ।