पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ २७३ सिन्वाताम् । सिन्वताम् ॥ म७ सिनुष्व ॥ ७० सिनवै । सिनघा- वहै ॥ ३. प्र० असिनुत । असिश्वतम् ॥ २ ० असिनुधाः ॥ उ० असिन्धि । असिनुवहि-असिन्वहि ॥ ४. सिन्वीत ॥ ९ . प्र० सिष्ये । सिष्यते । सिष्यिरे । म७ सिप्थिरे । सिष्याथे। सियितुं-ध्वे । उ० सिष्ये । सिष्यिवहे । सिष्यिमहे ॥ ६. भ० सेता ॥ म० सेतासे ॥ ७. सेष्यते ॥ ८. सेमीषु ॥ ९. असेष्ट । असेषाताम् । १०. असेष्यत । भावे-सीयते । ९. असयि । णिचिसाययति । ९. असीषयत् । सनि-सिपीषत-ते । याडि--सेपीयते । यङ्लुकि सेषयति-सेषेति । कृत्सु–सयनीयम् । सेयन् । सितः-सिनैः । सिन्वन् । सिन्धती । सिन्वानः । सतुम् । सयनम् । सिवा । सेत्रम् । सेतुः 1सीरः। केशेषु प्रसितैः। केशैरेित वा । [४७३] इमिळूणक्षेपणे । सकर्म० । अनिट् । उभय० ॥ परस्मैपदं १. मिनोति ॥ २. मिनोतु ॥ ३. अमिनोत् ॥ ४, भिन्न- यात् ॥ ॥ ५. ५० सेंमौ । मिम्यतुः। मिभ्युः । म० ममिथु-ममाथ । १. लुङि दशमी विध । २. सिता पाशेन सूकरी । सिनोसेगूसकर्तु- कस्येति वक्तव्यम् । सिनो प्रासः स्वयमेव । ३ प्रसितोसुकाभ्यां तृती थाऽन्यतरस्याम्। ४- लिटेि, मीननाति मिनौति री ल्यपि च । एषामास्वं स्यात् ल्यपि अशियेजिअमिते च। इति मा इति जाते द्वित्वे मम । ह्रस्वे भमा -+- शालि = आत जैवे ममौ । ५. थलि आतो लोप इटि च (९६६ ४)इथाकार लोपे मम् + इथ =.ममिथ । इदभावे मा. ममा ह्रस्वः। समा - थ। ३B