पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवादयः ॥ ४ ॥ २६३ म७ चक्षमिथ-चक्षथ । चक्षमथुः। चक्षम । उ० चंक्षाम-यक्षम । चतमिव-चझर्व । चक्षमिम-चक्षण्म । शेषं शाम्यति (४ ३ ८) वत् ॥ क्षान्तिः। क्षमा इति तु क्षमूषः (१३३) । [४५४क्लमुनौ अकर्म७ । सेट् । परस्मै० । पुषादिः शमादिश्च ॥ A १. क्लाम्यति ॥ २. क्याम्यतु ॥ ३. अक्लाम्यत् ।। ४. शाम्येत् । पक्षे--लामॅति । कामतु । अलामत् । क्लामेत् । इस्यादि शबन्तरूपाणि। शेषं ‘शाम्यति' (१४८) यत् श्यन्नन्तरूपाणि । क्लान्तः । [४५५] मदी=हवें । अकर्म०। सेट्। परस्मै० । पुषादिः शमादिश्च ॥ १. माद्यति ॥ ५. प्र० ममाद । मेदतुः ॥ म० मेदिथ ॥ उ० भमाद-ममद । मेदिव ॥ ६. गदिता ॥ ७, भदिष्यति ॥ ८. मद्यत् । मद्यास्ताम् ॥ ९: अमदत् । अमदताम् । भावे-मद्यते । ९. अमादि । णिचि --मदयाति-मदयते । सानि--मिभदिषति । यडिय-मामद्यते । यङ्लुकि—मामदीति-मा- माति । कृत्सु-मदितव्यम् । मदनीयम् । अॅडम् । प्रमाद्यम् । मत्तैः । माद्यन् । मदितुम् । मदनम् । मदित्वा । उन्मद्य । मदनः । डेन्म दिष्णुः । मदिरा ॥ १. ऊदित्वाद्वेट्। चक्षम् + य =मोऽनुस्वारः। चहूं +य=अनुस्वा- रस्य ययि परसवर्णः। चक्षन्थ । २. वक्षम्--व= :वश्व । (१३३) इति नत्वम् ॥ ३. वा भ्राशे –(१४१) ३यन्वा टिबुक्लमुचभां शिति । (१४०) इति शष्पापि दीर्घः । ४. माययसेन मन इति । गदमद--{३०३) इत्यनुपसर्गे यत् । ५• वीदित-(१) इति नेट् । न व्याख्यापूमृछिंछम- खम् । इति निवृतस्य नवं न । ६. अलंकृञ्निराकृञ् --इति इष्णुच् ।