पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ २ बृहद्धातुरूपादश्याम् [४४९] तर्फसँगसँम् । अकर्म७ । सेट् । परस्मै९ । पुश्चादिः । । शमादिश्च ॥ १. ताम्यति । इत्यादि ‘शाम्यति’ (१४८) बत् । ताम्रम् । तमः तमसी तमांसि । तमिस्रा । अवतमसम् । सन्तमसम् । अन्धतमसम् ॥ [४५०] दसुउपशमे । अन्तर्भावितण्यर्थः । सकर्म ७ । सेट् । परस्मै० । पुषादिः। शमादिश्च । दाम्यतेि । ‘शाम्यति’ (४४८) वत् । दमनः। दमूनाः । दैण्डः ॥ [४५१] अपुरुषसि खेदे च । अकर्म०। सेट् । परस्मै० । पुषादिः । शमादिश्च । आभ्यति । इत्यादि ‘शाम्यति’ {४४८) वत् । श्रान्तः । [४५२] भ्रमु= अनवस्थाने । अकर्म७ । सेट् । परसै० । पुषादिदेः । शमादिश्च । १. शाम्यति ॥ २. भ्राम्यतु ॥ ३. अभ्राम्यत् । भ्राम्येत् ॥ ५. बभ्रम । भ्रमर्तुः-वभ्रमतुः । प्रेमुः- बभ्रमुः ॥ इत्यादि ‘शाम्यति’ (४४८) वत् । पक्षे-अॅर्पतेि । श्रमतु । अभ्रमत् । अमेत् । इत्यादि शबन्तरूपाणि । कृतस्तु-श्राम्यन्-श्रमन् । भैः अर्परः । [४५४] क्षम्हने। सकर्म " वेट्। परमै० । पुषादिः शमादिश्च ।। १. क्षाम्यति ॥ ५, १० चक्षम । चक्षमतुः। चक्षभुः । १. काक्षt—ग्लानिरिति केषाञ्चिन्मतम् । तथा च प्रयोगः---तृष्णे सुधा ताभ्यखि । २• ‘अवलसन्धेभ्यस्तमखः इयञ्च समसान्तः ।( ३. बमन्ताङ्कः । ४. घर गृध्रमुत्रसाम् इति य एवाभ्यासलोपे । ५. वा भ्राशे(१४१'ति व इयन् । रैयनभचषक शप् ६. भ्रमे ४ ४:। ७. अर्तिकमिभ्रमि- इख्यादिन अर: ।