पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ४ वृहदुतुरूपवस्याभ् [४५६] असुऋक्षेषणे । सकर्म० । सेट् । परसै० । पुषादिः । १. अस्यति ॥ २. अस्यतु ॥ ३. आस्यत् ॥ ४. अस्येत् ॥ । ५. म ० आस । आसतुः । आसुः ।। म ० आसिथ ॥ उ ० आ• सिव ॥ ६. असिता ॥ ७. असिष्यति ॥ ८. अस्यात् ।। ९. आस्थीत् । आस्थताम् ॥ १०, आसिष्यत् । अभि=अभ्यस्यति आह्व तिं करोति । कर्मणि---अस्यते । णिचि--आसयति-ते । सनि---आसि सिषति । अजादित्वाद् ययङ्छकौ न स्तः । कृत्सु --असितव्यम् । असनीयम् । अस्य । अतः ! अस्तवान् । अस्यन् । असितुम् । असनम् । असित्वा-अंस्वा । प्रास्य । {४५७] यसु-प्रवते । अहमी० । सेट् । परस्मै० । पुषादिः । १. अॅस्यति-यसति ॥ २, यस्यतु–यसतु ।। ३. अयस्यत् अयसत् ॥ ४. अस्येत्ञ्यसेत् । प्रेयस्यति । संयस्यति--संयसति । । ५. ययास । येसतुः ॥ म० येसिथ । यसर्थः । उ ० ययास-ययस । येसिव ॥ ६. थसिता ।। ७.यसिष्यति ।। ८, यस्यात् ॥ | ९: अथ- सत् ॥ १९: अयसिष्यत् । भावे-“यस्यते । ९. अयासि । णिचि--- यासयति । आया- सvते । सनि-- यियसिपीति । याडिघ्यायस्यते । यङ्लुकिञ्या यसीति-यायस्ति । कृत्सु-यासितव्यम् । यसनीयम् । यास्यथ् । ] १. पुषादिवदब् । अस्पतेस्थु । अङि परे। २३, यस्य विभाषा । इति इण्णिषेधः । ३. उदिो वा (३५) इति वेट्। ४. योऽनुपसर्गात् । अपधृष्टत्, यस्यः श्यन्वा स्यात् । ५. साम्भिन्नोपसर्गपूर्धालु नित्यं धयन् । ६. संयसश्च । समुपसृष्टाश्वसुधातोस्तु वा श्यन् । ७. अणचकर्मकाविति परस्मैपदस्य न पादस्यड़ियादिना निषेधः ।