पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २९३ [४४४] दृष=ऋषभोद्दनयोः ! मोहनं गर्वः। अफ़र्म० । अनि । परस्मै० । पुषादिः । रथादिश्व । हृष्यति । इत्यादि सर्व ‘तुष्यति’ (४४ ३) वत् । दर्पः दर्पणः । [४४५] द्रह=जिघांसायाम् । सकर्म । सेट । परस्मै० । पुषादिः। रथादिश्च ।। १. ह्यति ॥ २, द्वषतु : ३ अद्वयत् ॥ । ४. डैवेत् ॥ ५. प्र० दुद्रोह । दुदुहतुः । दुद्रुवुः ॥ म७ दुद्रोहियें-दुर्लोरेव-दु- द्रोढी । दुदुहतुः । दुदुइ । उर दुदोह । दुद्रुहिब-दुह्ख । दुङ् हिम-दुद्रुह्म ॥ ६. द्रोहिता-द्रोग्धा -द्रव ॥ ७. दोहेिष्यति-ध्रोद्भयाते ! ८. दुह्यात् । ब्रुश्चास्ताम् ॥ ९. अदुद्धृत् ॥ १०. अद्रोहिष्यत् अभोक्ष्यत् । कर्मणि--दुह्यते । ५. दुङ्हे । ९. अदोहि । णिचि-द्रोह यति-ते । सनि–दुद्रोहिपॅति दुद्वहिषति । अङि-–दोदुह्यते । य लुकि~~दोद्रोग्धि-दोषोडि । कृसु-द्रोहितध्यम् ! द्रोग्धव्यम् । द्रोद व्यम् । दोहणीयम् । द्रोघम् । दुग्धः-ठूढः । द्रोहितु-द्रोग्धुम् । द्रोहित्वा-दुहित्वा-द्र -द्वंद्व संह्या । भिन्नघ्दू- ट् । द्रोही । देवय दत्तमभिद्रंशति । १. धादिभ्यश्लै(४४२)ति इद् २. अनिष्पक्षे द्वत्र दं +थ इति स्थिते, वा द्रुहमुहष्णुहष्णिहम् । इति वा धः । ३ आदेशाभावपक्षे हो ढः इति ढत्वम् । 2. घरयपक्षे दकारस्य एकचो बशः (१४९) भभावः इत्यपि तुल्यं रूपम् । ५ रळ व्यु पथा -(१४)दिति कित्त्वविकल्पः । ६ , दूरोप इति दीर्घः । ७ क्रघहोरुपसृष्टयोः कर्म । इत्युपर्ट् कर्मत्वम् ।