पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ६ ८ बृहद्धपदस्या तुम् -लोष्टुम् { । नशनम्। नरिवा-नंद । पश्य । मैश्वरः ! दुःखेन नाशयितव्यो दूणाशः । प्र+नश्यति=प्रगृश्यसि । प्रज्ञेष्टः । {४४३] हृषीणने । प्रीणनंतृप्तिस्तपणं च । आधेऽकर्मकः । द्वितीये सकर्भकः । वेद । परस्मै० । पुषादिः । रघादिश्च ॥ १. तृप्यति ॥ ६. ततर्प। ततृपतुः । म० तंतपिंथ-ततcर्थ तत्रर्थे । ततृपथुः । तनुथ ॥ उ ० तत” । ततृषिव-तनूष्व । ततृपेिम- तृष्म ॥ ६. तर्पिता तप्त-त्रहा ॥ ७. तर्षिष्यनि-तच्यंति-भ्रष्स्यति ॥ ८. वृष्या ॥ १. अन्नप्सीत् । अत्रशम् । अत्राप्युः । पक्षे अतीप्सीत् । अतप्तम् । अलार्मुः = चक्षे---अतषीत् । अतंर्पिष्टम् । अतर्षेिषुः । पश्ले---अर्धेयं । अतृप्ताम् । अतृपन् ॥ १०. अत- पैिष्यत्-अत्रप्स्यत्-अतप्स्यत् ॥ १ १ कर्मणि -तृष्यते । विचि-तर्पयति-ते। सनि-- तितपिंषति तिति- तृप्सति । यड़ि-तरीतृष्यते । यङ्लुकि-तरीतृषीति-तीली-इत्यादि । कृत्सु-तर्पितव्यम्-त्रप्तभ्यन्तप्र्तव्यम् । तर्पणीयम् । तद्धेम् । तृप्तः । तृप्यम् । तर्पितुस्-त्रभुइ-तर्जुम् । तर्पणम् । तृष्वा-सर्धिचा। परितृप्य ।। १. इण्नशिजिसर्तिभ्यः करष । २. उपसर्गाक्षमसेपी - ति जसम् ! ३. नशेः षान्तस्य। णस्वं न स्यात् । , कों न तुष्यति वितेन ? ननितृष्यति काष्ठानम् । पितृनतप्रथममंस्त बन्धून् । ५. रथादित्वादिद्विकल्पः । । इक्ष्क्षे रूथम् । इडभावपक्षे ततcर्थे। ६ तृप् दृप उरस् {पृ० ८) सस् तृट् । हलादिः शेषः (g९ ७) ततृप्+-थः =अनुदासस्य चक्षुषघस्ये-(३०२}ति अनि, ततृ अप्थ इति जते । इको यणचि इति यणेि तत्रष्' इति भवति अङगस्य चे – ति अम्पक्षे षष्ठी विधा । ८, रथादिनिमित्तकानिपक्षे स्पृ- शमृशकृषतृषष्टध सिवा धकध्यः । इति सिच् छ यी त्रिधा । ९. सेट्पक्षे गुर्थी विधा । १०. पुषादित्वादतृपक्षे । द्वितीया बिंधा । ११. रधाविश्वाद्वेद् इह खं इति किंवत्र गुणों नाष्यम् ।