पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २१७ [४४१] षिधु-निष्पतौ । अकर्म० । अनि । परस्मै ७ पुषादिः । १. सिध्यति ॥ २. सिध्यतु ॥ ३. असिध्यत् ॥ ४.सिख्येत् ॥ ५. ५० सिषेध। सिषिधतुः । सिषिधुः । म० सिषेधिथ ॥ उ० सिषिधिव ॥ ६. सेद्धा ॥ ७. सेरस्यति ॥ ८, सिध्यात् ।। ९• असिद्धेत् ॥ इत्यादि ‘छंध्याति’ (४३८) वत् । णिचि-सार्धयति-सेधः याति । सिद्धं सिधिवा-सेधित्वा । [४४२] णश=अदर्शने । अकर्म७ । सेट् । परस्मै० । पुषादिः रधादिश्च ॥ ( १. नश्यति ।। २• नश्यतु ॥ ३. अनश्यत् ॥ ४. नश्येत् । ५• म० ननाश । नेशतुः। नेशुः ।। भ० नेशिंथ—ननंष्ट । नेशयुः । नेश ॥ ७० ननाश-ननश । नेशिव-नेश्च । नेशिम-नंदम। ॥ ६. नशिता-जोखा है ७, नशिष्यति-नं’ प्रति ॥ ८. नश्यात् । नश्यास्ताम् । ९. अनशत् ।। १०. अनश्यत् । भावे --नश्यते । णिचि–नाशर्यति । सनिनिनशिषति- निनङ्गति । याडि -नानश्यते । यङ्लुकि- नानशीति-नानंष्टि । कृत्सु--नशितव्यम् -नष्टव्यम् । नशनीयम् । नाश्यम् । नष्टः। नशि १. यत्ने कृते यदि न सिद्धथति कोऽत्र दोष: । २. पुषादित्वादङ् । द्वितीय क्रुङ्। ३. सिध्यतेरपारलौकिके । ऐहलौकिकेऽर्थे विद्यमानस्य सिदथतेरेच आस्वं स्याण्णौ । अन्नं साधयति निष्पादथतोयर्थः । पारलौकिके तु तापसः सिद्धति । ते प्रेरयति = सेघयति तापसं तपः । ४, उदितो वा । तंवः इट्टा स्यात् । इष्टि, रलो व्युपधादिति किवविकम्प: । ५. रथादिभ्यश्च । र न तृप् दृप। मुंइ सुङ वुड् ष्णिह् एभ्यो बस्छर्धधातुकस्य वैट् स्यात् इति इष्पक्षे थलि च सेटि(ऋ० ८) इति एत्त्राभ्यासलोपौ । इडभावपक्षे मस्जिनशोर्हलि । झुम्स्यात् । ६. शुधयुधे–३५३)ति परस्मैपदमेव । 89