पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ बृहद्धातुरूपावल्याम् १. स्विद्यति ॥ २, खिद्यतु ॥ ३. अस्त्रियत् ॥ ४. स्थेित् ।। ५. प्र० सिष्विद । म० सिष्वेदिथ ॥ उ० सिष्वेदिव ॥ ६ . स्वेत्ता ॥ ७, स्वेत्स्यति ॥ ८. स्विद्यत् । स्विद्यास्ताम् ॥ ९. आस्विदत् । १०. अस्वेत्स्यत् । भावे-- स्विद्यते । णिचि--स्वेदयति-ते । सनि-सिष्वि क्षति-याडि-सेष्विद्यते । यङकि-सेविदीति-सेष्विति । कुत्सु स्चेदितव्यम् । स्वेदनीयम् । स्वेद्यम् । स्विनः । स्वेदितुम् । स्विदित्वा । प्रस्विद्य । [४३८] क्रुध८को। अकर्म७ । अनिष्ट । परस्मै० । पुषादिः ॥ १. क्रुध्यति । ५० प्र० चुक्रोध ॥ म७ चुक्रोषिथ ॥ ७० चक्षुधिव ॥ ६. कोद्धा ॥ ९. अक्रुधत् भावे---क्रुध्यते । णिचि -क्रोधयति । अयुधत् । सनि चुरसति । यङि--चोक्षुधीति-चोक्रोद्धि । कृत्सु--क्रोद्धव्यम् । क्रोधनीयम् । क्रोध्यम् । क्रुद्धः । ॐध्यम् । ऋद्धम् । क्रोधनम् । छुड़ा ! संक्रुध्य । क्रोधंनः । क्रोधः । [४३९] क्षुधबुभुक्षायाम् । अकर्म० । अनिष्ट । परमै ० । पुषादिः । १. शुध्यति इत्यादि ‘कुध्यति’ ( ६३८) वत् ! छेधितः । क्षुत् क्षुध क्षुधः | [४४०] शुध-श्रौतें । अकर्म० । अनट्। परस्मै० । पुषादिः ॥ १. शुध्यति । ५. शुशोध । शुशुधतुः। म० शुशोधिथ ।। इत्यादि ‘छुध्यति’ (४ ३ ८) बत् । १. युक्तायुविवेकरितधिषण गर्ने पतेकोधन: । २५ वसतिञ्च- धौरि। आभ्यां नियमिट् स्यात् ।