पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ २११ श्लेष्टव्यम् म् । श्लेष्यम् । श्लिष्टः । आलोिष्टः । लिष्यन् । श्लेष्टुम् । श्लेषणम् । श्लिष्टा । आलिष्य । आश्लेषः ।। [४३६] शक→मर्षणे । सकर्म७ । शक्तावकर्मकः । सेट् । उभयपदी । पुषादिः । १. शक्ष्यति-ते ॥ २. शक्यतु-ताम् ॥ ३. अशक्यत् -त ॥ ४. शक्येत् –त ॥ ५, शशाक । शेकतुः। शेकुः 4 म० शकटी-शशक्थ। शेकथुः। शेक । उ० शशाक-शशक । शेकिव। किम । आमने शेके । शेकाते । शेकिरे । म० शेकिरे । उ० शेकिवहे ॥ ६. ‘शकितो-शक्ता । म० शकितासि-से-शक्तासि–से ॥ ७, शकिष्यति ते-शक्ष्यति-ते ॥ ८. शक्यात्शक्रिषीषु ॥ ९, अशक -अश- की -अशकीत्। अशाकिष्टम् -अशकिष्टाम्। अशाकिघुः-अशकिषुः । आत्मने-अशक्त-अशकिष्ट । अशकिषाताम् ।। १०. अशकिष्यत्-त अशक्ष्यत्-त । कर्मणि--शक्यते । णिचि-शाकयति-ते । सनि-शिशक्षति ते । यडि–शाशक्यते । यङ्लुकिं-शाशक्ति-शाशकीति । कृत्सु शकितव्यम् । शकनीयम् । शक्यम् । शैतः-शकितः । शक्यन् । शक्यमानः । शक्रनम् । शकिवा । विशय । ४३७] ष्विदात्रप्रहरणे । अकर्म० । अनि। परस्मै० पुषादिः । १. मेघमलिष्टसानुभू–इति मैत्रे । २. कण्ठाश्लेषप्रणयिनि जने । ३. भारद्वाजनियमवदिड्किल्पः । ४. केषांचन मते अनितोयं धतुः । ५ शके कर्मणि निधायामिष्टमिच्छन्ति केचन । इति बिकदमेन इद।