पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धनुषावश्याम्- (४३२] शुपशोषणे । अकर्मी० । अनट् । परस्मै० । पुषादिः । । शुष्यति । इत्यादि ‘पुष्यति' (४३१बत् । कुसु–शुष्कः । शेषः ॥ [४३३] तुषध्तुष्टैौ । अकर्म७ । अनि। परस्मै० । पुणदिः॥ तुष्यति ।। ५, तुतोषं। इत्यादि ‘पुष्यति' (७३१) वत् । [४३४] दुष वैकृत्ये । वैकृत्यं विकृतिः । अकर्म ० ॥ अनिट् । परस्मै० । पुषादिः । दुष्यति । इत्यादि 'पुष्यति’ (४३९) बत् । णिचि-टू- यति-दोषयति वा चित्तं कामः। अन्यत्र द्रेषयति । [४३५] श्लिष=आलिङ्गने । सकर्मी० । अनिट्। परस्मै० । पुषादिः । १. शिष्यति ।। २. लिप्यतु ॥ ३. अलिष्यत् ॥ ४. लि. ध्येत् ॥ ६, शिश्लेष । शिलिषतुः । शिक्षिषुः । म० शिश्लेषिथ । शिलिषथुः । शिलिष ॥ उ० शिश्लेष । शिलिपिव । शिलिषिम ॥ ६. लेटा था ७, श्लेष्यति ॥ ८. लिप्यात् ॥ ९. ओलिषत्-अलि- क्षत् । १० अश्लेदयत् । कर्मणि-लिप्यते । णिचि-श्लेषयति-ते । सनि-शिश्-ि क्षाति । याडि शेलिष्यते। यद्यार्किश्शेविषीति-शेश्लेष्टि । कुत्सु १. शुषः कः । निश्चयम् ॥ २. तुतोष वीर्यातिशयेन धृत्रहा । इति रघुः ३. घर चित्तविणे । दुष्यतेरुपधाया ऊतू वा स्थाशौ चित्तविरागे ऽर्थे । ४ तदन्यत्र नित्यमू । ५. पुशदित्वदङ् । द्वितीयो लुङ् । अयमा लिङ्गनादन्यत्रार्थे एव । यथा –-समाश्लिषज्जतुकाष्ठम् । ६. श्लिष आलिङ्गने । 8िषधातोः शल इगुपधी-(धृ० ११)दिति प्राप्तः सः आलिङ्गनाथं एव भवति ।