पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २१३ विविधतुः । विविघ ।। ॐ ० विव्याध-विव्यध । विविधिव । विवि धिम । ६. व्यद्ध ॥ ७. व्यवस्यति ॥ ८, विध्यात् । विध्यास्ताम् । ९० अव्यसीत् । अव्याज्ञाम् । अव्याखः । म९ अव्यासीः । अब्यद्धिम् । अध्याद्ध ।। उ० अब्यासम् । अव्यात्स्व । अव्यास्म । १०. अव्ययत् । कर्मणि--बिध्यते । ५ , विविधे । ९. अव्याधि । णिचि- व्याधयति । सनि--विव्यसति । यङि–-वैविध्यते । यङ्लुकि- थाट्यद्धि-वाच्यधीति । कृत्सु-व्यद्धव्यम् । व्यधनीयम् । व्याध्यम् ।। विद्धः । विध्यन् । व्यङ्गम् । विंदु । विविध्य । व्याधः । मर्मावि- [४३१] पुष=पुणें । सकर्म० । अनि । परस्मै० । पुषादिः । १. पूंष्यति ॥ २. पुष्यतु ॥ ३. अपुष्यत् ॥ ४, पुष्येत् ॥ ५. प्र ' पुंपष । पुपुषतुः । पुपुषुः । म० पुपोषिथ । पुपुषथुः । पुपुप ॥ उ० पुपोष । पुपुषित्र। पुपुषिम ॥ ६. पोष्टा ॥ ७. पोक्ष्यति । ८, पुष्यात् । पुष्यास्ताम् ॥ ९, अफ़्षेत् ॥ १०० अपेक्ष्यत् । कर्मणि–पुष्यते । . । णिचि---पोषयति । ९अपोषि सनिं-पुपुक्षति । यडिर-पोपुष्यते ! यङ्लुकि--पोषोष्टि । कुत्सु पोष्टव्यम् । पोषणीयम् । ऍष्यः । पोष्यम् । पुष्यन् । पोष्टम्। पुष्टः । पोषणम् । पुझा । परिषुष्य । १. लुङि षष्ठी विधt । वदनजे-(पृ० १२) ति वृद्धिः। २. वपुरभिनधन सस्या: पुष्यति स्व न शोभाम् ॥ ३. पुपोष ठअधण्यमयन् विशेषान् । ४. पञ्चानामपि भूतानां उत्कर्षे पुपुषुर्गुणा: इति रघुः। ५. पुषादिद्युताल्लुदितः पृ० १०) इव । छर्डि द्वितीया त्रिधा । एतदादि पृथुश्रत (४७०) पर्यंन्ताः पुषादय:। ६. पुष्यन्यस्मिन्नरर्धनि कार्याणि इति पुष्य: । पुष्थसिद्धौ नक्षत्रे इति क्थयन्तो निपातः । ७ थपिंषतामपि नृणां पिष्टोपि तनधि परिमलै: पुष्टिम् इति जगन्नाथः ।