पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपादश्याम् ति--मंमन्ति । कुसु-- मन्तव्यम् । मननीयम् । भाष्यम् । मतम् । मन्यमानः । मन्तुम् । मननम् । मत्वा । संमत्य । राज्ञां मतः । पण्डितंमन्यः । पण्डितमानी । मनः। मानसम् । मनुः ।. मुनिः । मैन्तुः । अनुमतौ=अनुमन्यते । सं-सम्मन्यते । विचिमन्यते । अप- अपमाने-अपमन्यते । अभि—अभिमाने—अभिमन्यते । ४२९] युज=समाधौ । समाधिश्चित्तवृत्तिनिरोधः। अकर्म० । अनि । आमने० ॥ १. युज्यते ॥ ६. युयुजे ॥ ६. योक्तं ॥ ८. युक्षीष्ट । ९. अर्युक्त । अयुक्षाताम् । भावे-युज्यते । ९. अयोजि । णिचि- योजयति । सनि–युयुक्षते । यडियोयुज्यते यङ्लुकि–योयु जीति-योयोक्ति । कृसु–योक्तव्यम् । योजनीयम् । युग्यो ग । योग्यः । युक्तः । युज्यमानः । योक्तुम् । योजनम् । युक्रवा । संयुज्य । योगः। योगी। प्रयुक् । [४३०] व्यध=ताडने । सकर्म” i अनि । परस्मै० ।। १. चिंध्याति ॥ २, विध्यतु ॥ ३. अविध्यत् ॥ ४. विध्येत् । ५. प्र० विऍध । विविधेतुः । विविधुः ॥ १० विध्याधिथ-विडैयद्ध । १. वा ल्यपि इत्युक्तवेपि नान्तानि नियं लोष: । २ मनेरुश्च । इन्। ३. कपिमातिजनिरादयहेिश्यश्च । एभ्यतुस्यात् । ४. लुट्टीि द्वादशी विधा । ५ ग्रहिज्येति (१२१) सम्प्रसारणम् । ६ लिटि धातं (पृ० ७)रिति द्विने ब्य व्यङ्ग् इति जाते पूर्वखण्डस्य प्रहिज्या-(३२१ )इति सम्प्र सारणे व्याघ् इत्यत्र इकारस्य यकारे विध् इति भवति । पुन: वक्रस्य सम्प्रसारण न । न सम्प्रसारणे सम्प्रसारणम् । इत्यु:। हृळादिशेषे विंध्य इति भवति । ७, प्रथमं लिट्यभ्यासस्ये- ३ १७ते सम्प्रसारणं ततो द्वित्वं इदिनेषः।। ८. थलि भारद्वाजनियमादेर्द्धिकल्प; झषस्तथो–(१८९)रितं थकारस्य धकारः । जयम् ।