पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ वृह्द्धतुरूषचर्या - [४४६] सुहृ=वैचिये । वैचित्यमविवेकः । अकर्म: । सेट्। परस्मै० ।। पुषादिः । रधादिश्च । १. मुह्यति ॥ २. मुह्यतु ॥ ३. अमुञ्चत् ॥ ४. मुखेत् ।। ५. प्र० मुमोह । सुमुहतुः । म० मैमोहिथ-मुमोग्ध-मुमोढ । उ० मुमोह । मुमुहिब-मुमुदं ॥ ६. मोहिता-मोग्धा-मोढा ॥ ७, मोहि ष्यति-मोक्ष्यति ॥ ८, मुळात् ॥ ९. अमुहृत् ॥ १०. अमोहि- यत्-अमोक्ष्यत् । भावे--मुद्यते । ९ . अमोहि । णिचि--मोहयति । परिमो हयति-ते ॥ सनि-–सुमुहिषति-मुमोहिषति-मुमुक्षति । याङि– मोमुझते । यङ्लुकिभेमोग्धि-भोमोढि । कुसु---मोहितव्यम् मोग्धध्यग्-मोढव्यम् । मोहनीयम् । मोक्षम् । मुग्धः । मुञ्चन् । भोक्ष्यन् । मोहितुम् -मोग्धुम् गोङ्गम् । मोहनम् । मुहृित्वा–मोहित्वा मुग्ध्वा-भूदृ । परिमुछ । मूढः ॥ वै । [४४७] ष्षिह-पीतौ । अकर्मe । सेट । परस्मै० । पुषादिः । धा- दिश्च ॥ २. ३. अनेिछत् ॥ ४. लिखेत् ।। ५. प्र० सिष्णेह ! सिष्णिहतुः । म० सिष्णेहिर्द्ध-सिष्णेग्ध-सिष्णेढ । सिष्णिहथुः । सिष्णिह । उ० सिष्णेह । सिष्णिाहेिब -सिष्णिह् । १५ ‘इट्स’ धातुपदस्यापि प्रक्रियाः । २. वित्तचकर्तुकले अणवकर्मकादि- (२८ ति परस्मैपदमेत्र । परिपूर्वत्वे-न पादम्या २१४) इत्यादिना निषेधात् उभयं भवति । ३. श्वबुध्न्-- (३२५’ इति निपातः । ४. ‘बृहे' (४४५) वदस्यापि प्रक्रियाः ।