पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३ जुययः ॥ ३ ॥ जेठेति । कुसु-हेतव्यम् ? इयणीयम् । क्षीयम् । होणः हीतः। जि Kयत् । जिीयतौ । जिहीयती । हेतुम् । हृत्वा । विजिह्वाय हीः ॥ ( {३८४] पूपालनपूरणयोः सकर्मo । सेट् । परसें ० १ ऋकारान्तः । १. ५० पिंपैर्ति । पिढूर्तः। पिपुरति ॥ म७ पिपर्षि । पिपूर्थः। पिपूर्थ : ज ७ पिषमेिं ? पिपूर्वः । पिपूर्मः १ २. अ० पिपर्तु-पिपूर्तात् । पिपृतम् । पिपुखु । म७ थिई-पिपूर्तात् । पिपूर्तम् । पिपूर्त । च० पिपराणि ॥ ३, ५० अपिपः। अपिपूर्ताम् । अपिपरुः ॥ ! मe अपिपः । अपिपूर्तम् । अपिपूर्त । उ० अपिषरम् । अपिपूर्व । अपिपूर्म ॥ ४. पिपूर्यात् । पिपूछताम् ॥ ५, ५० षषर । पपर्तुः-पपरतुः ? पशुः-पयरुः । म। यपरिथ। पपथुः-पपरथुः। पश्र--qqर भी उ० पपार-पपर भी पप्रिव-पषरिव । प्रपिम-पपरिम | ६. परित-परीता ॥ ७, परिष्यति—परीष्यति ।। ८. ऍर्यात् । पूर्या- स्ताम् ॥ ५. अर्परीत् । अपारिधाम् ॥

१. सुदविदोन्श्रीभ्योऽन्यतरस्याम् (२७३ २. अतेिं पिपत्र्योत्र । अथावस्येशान्तादेशः स्यत् वै । ३. उष्घ्यपूर्वस्य । अङ्कवयत्रौष्ठ्यपूवों य अडत् तदन्तस्याङ्गस्य उस्यात् । इति इदम् । रपरस्त्वम् । हलि चेति दीर्घ। ‘पिंपाठिं' इथदिं गुणवृद्धिस्थले परव?तावेव भवत: । ४. ४+ णवृदूित्यं, उरदत्वं, वृद्धि ५ पपृ + अतुस् इति स्थिते शुभं ह्स्त्रो च । एषां किति लिटि ह्स्यो वा स्यात् इति ह्रस्वंपक्षे षट् अनुस् इति स्थिते इको यणचीति यणि पप्य् अतुस् =पप्रतुः । हृस्वाभावपक्षे -- पपृ + अतुस् इति स्थिते सार्वधातुके, 9० ३)ति गुणे परत्वे = पपरतुः ॥ ६. पृ-+इता इति । स्थिते धृतो वा (२१३) इति व दीर्घ: ७. यासुटः कित्वान्न गुण. । आशीलिंड आर्धधातुकत्वात् ऋौ (३८१) इति द्वित्वं न । ८. सप्तमो डुछ ।