पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मणि --पूर्यते , ९. अपार । णिचे -- पारयति-ते । सनि--पिपूर्षति । याजि --पोपूर्यते । यदालुकि -- पाषर्ति-पापीति । कृत्सु --परितव्यम्-परीतव्यम् । परणीयम् । पर्यम् ! पूतं पिषु रत् । पिपुरतौ । पिंपुरती । प्ररितुम् - परीतुम् । परणम् । पूर्व । आपूर्य ! पूर्णम् । पू:। पुरें । पुरः । पुरुषः की वस्वान्तोऽप्ययम्- पिषी । पिपृतः । पिप्रति ? पिपर्षि । पिपर्मि । पिपर्तु । पती-मियात् अयार्षीदेत्यादि । [३८५] इक्षुधारणपोषणयोः । सकर्म ७ ।। अनि ! उभयपदी । क्ररात्रः । परस्मैपदी-—१. ५० बिगैर्ति । बिभृतः । बिभ्रति ।। म० बिभर्षेि । बिभृथः ? बिभृ४ ॥ उ० मिर्मि । बिभ्रवः । विभ्रमः ॥ २. मा० बिभर्तु-बिभृतात् । बिभृताम् । बिभ्रतु ॥ म० बिघूहि-त्रिभृतात् न बैिभूतम् । बिभृत ॥ उ० बिभराणि । विभव । बिभराम ( ३. प्र० अविभः । अबिभृताम् । अबिभरुः । म० अबिभः। अचिभूतम् = अबिभूत || उ० अविभरम् । अबिभूव । अविश्रुम ॥ ४, ५० बिभृयात् । बिभृथासाम् । बिभृयुः ॥ | ५. ५० बभार । बभ्रतुः बभुः ॥ ४० बभर्थ। बभ्रथुः । अत्र । उ० ( बभार-बभर । बव। बभृम । पक्षे –बिर्मराध-बेिभरामास- १. न ध्याय्यापूर्चिछपदम् (८ ३) इति । निष्टनवनिग्धः । २ अयुकः किति | २७८ इत्थमिव ३ ३: ' उणादित्रै श्रवसि इत्यादिना प्रत्ययः । ४. भूपमित् । भृङ्ग माइ ओहाङ् एषां श्रयणमभ्यासस्य इयान । ५, आधु + इति स्थिते गुण रस्त्रे इव इयछिति सकारलोपे रेफस्य विसर्गः ।। ६. भीई (१८१) इॐि आम् इष्टवद्भावबैत्रम्, ।