पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ हृद्धातुरूपावल्याम् २. अबीभियत्र । सनि -विभीषति }] यङि -- बेमीयते । यङ्- लुकि-वैभयीति-बेमेति । कुसु~भेतव्यम् । भयनीयम् । भयम् । भीतः । बिभ्यत् । बिभ्यतौ। बिभ्यती । क्षेष्यन् । भेतुम् । भयनम् । भीत्वा । विभीष । औतिः | भीरिक । भीळ्हः । भीः । भयानकम् । भीष्मः भीमः । भषणः । अयम् । [२८३] ई=हलाया। अकर्मी० | अनि । परस्मै ७ । ईकारान्तः । १. ५० बिहेति । जिहीतः । जिह्वियति / म० तिहेषि । ( जिीथः । जिह्वथ । उe जितेमेि । जिहबः । जिहीमः ॥ २, ५० जिहेतुजितात्। जिह्रता जाहिथतु ॥ १० जिहीहि-जिहीतात् । जिहीतम् । जिहीत । । उ० जिह्वयाणि । जिहयाञ्च । जिह्वयाम् ॥ ३. प्र० अजिदैन् । अजिहीताम्। अजिह्रयुः ? म७ अजिह्वः। अजिही- तम् । अजिीत । उ० अजिह्रयम् । अजिीव । अजिीम ! ५, जिीयात् । जिीयाताम् । जिहीयुः ॥ ५ . जिह्रयाञ्चकार । पक्षे ५० जिह्वाय । जिह्वियतुः । जिहियुः । अ० जिहूयिष्ठ-जितेथ । जाहियर्थः । जिहिय । ७० जिह्वय-जिहूय । जिह्वियिवं । जिहियिम | ६. झेता | ७, हृष्यति ।। ८. हीयात् । द्वीयास्ताम् । द्वीयासुः । ९. अदैसीत् । अदृष्टम् ॥ १०, अर्जेष्यत् । भाषे--द्यते । ९. अहायि है णिधि-- हेपैयति- ते । । सानि--जिषति । यदुि-~ीयते । यङ्लुकि--द्वयीति- १. अविश्क्षुधाविति इभ । २. भीह्रीभृहुश्च ‘झुचश्च (६८१) न जह्याश्चक्रा राज्ञः भ:ि ६ । २) । ३ : अर्तिी--(३१४) इति पुकं ।