पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुहोत्यदयः ४ ३ = २ २ १ १. पृ० बिभेति ? विभिंतः-बिभीतः क्षुिभ्यनि । स्० वि- भेषि ? बिभिश्च . बिभीथः । बिभिश्च-बिर्भश्च । उ० बिभेमि । विभि- व-बिभीवः १ बिभिमः बिभीमः । २.अशी ७ बिभेतु--बिभितात्- बिभीतात् । बिभिन्नम्-विभीताम् ? बिभ्यतु । म७ बिभिर्हबिभीहिबैिभीताबिंभि तात् । बिभित-बिभीतम् । बिभित-बिमीत | उ० बिभयानि । बिभयाब ।। बिभयाम ॥ ३. ५२ अबिभेत्। अबिभिताध-अबिभीताम् । अबिभयुः । भ० अबिभेः । अबिभितम्- अबिभृतम् । अविभित--अविभीत । उ० अबिभयम् । अबिभिघ- अबिभवि ! अचिभिम-अविभीम । ४. बिभि यात्-बिभीयात । यिभियाताम्–बिभीयाता विभियुः- बिभीयुः ।। ५. बिभयश्चकार ! यक्षेभ बिभाय । बिभ्यतुः | 'वेयुः । म० बिभयिथ-बिभेश्च । बिभ्यर्थः । बिभ्य ॥ उs बिंभाय -बिभय / वि- भ्यिव । बिस्थियम ॥ ६. भेत्ता ॥ ७. मेष्यते ॥ ८. भीयात् । ९. प्र० अथैषीत् । अभेष्टाम् ॥ म० अभैषीः ॥ छ ० अथैषम् ॥ १०. अभेष्यत् । भाभीयते । ९, अभायि । णिचि --नेपयते । ९. अबीभपत । पक्षे--भीर्घयते ? ९, अर्थाभषत । पक्षे--भीययति-ते १. भियन्यतरस्याम् । इकरः स्याद्धलाई ड़ित सर्वधातुके । २॥ एरनेकच इति य । ३ , जिभेतैर्हनुभयो । यिभेदोरेच आधे था स्याप्रयोज- कादेव भयं चेद् । भः + य + ति इति जाते अर्ति हैं --२६४) इति पु, । भीस्थोहेंज्ञाभये २८७ इत्यामनेपदम् । मुण्डे भ्यते । ४ आइवभश्चे भियो हेतुभये सुरु । ईकारान्तस्य भिग्रः शुक्र स्थाटन हेतुभये । ५. अहेतु यये सु ~भी + ५अ इति स्थिते अचो जिणतः ‘यु १८ ते उर्दूौ अयदे व रूपम् । कुञ्चिकयैनं भावयति---ते ।