पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ २ ९ वृहद्धनुरूपत्रयाम् --- - ॥ प्र० जुहुयाः ॥ उ २९ जुहुयात् ॥ ५० प्र० जुह्वाश्च कार-जुहवाम्बभूव--जुइचामास । प – प्र २ छंदांव जून्हुवर्ते ।। जुहुवुः # ५७ जुडूविथु-गृहथ सुझ्वर्युः । जुङ था। उ ६ ॐह्व जुहव । मुहुविध । मुहुविंम ! ६. ४० होता ] " ० होतासि । उ० होतास्सि / ७. हृष्यति ।। ८. ह्या . हूयास्ताम् । इयासुः। ९. प्र० अंहृषीन्। अहौष । अहौषुः = प० अहौषीः । अहौ. ४म् । अहौष्ट ॥ उ० अहौषम् । अहौष्व । अहष्म ॥ १०. अहोष्यत् ! कर्मणेि -- हूयते । ५. जुहवाञ्चक्रे । ९. अहवि । अहानि पाताभ्-अहोषात ! णिचि--हाधयति-ते । ९. अजूझवत । सनि --जुहूषतेि । अङि । जेहूयते ? यङ्लुकि जोहोति । कुत्सु होतव्यम् । हवनीयम् । हृद्-हव्यभु हुतः ३ जुछूत जुहृतौ । जुहृतः । जुळती । होप्यन् । होतुम् ? हृबनम् ! हुत्वा । आहुत्य । जुहूः । होमः । होत्रम् । हविः । हातF ? हविष्यम् । ‘*अक्षिषु इय- मानेष्विति ’’ प्रयोगदर्शनात् , अयं प्रीणनार्थेऽपि ! हूयमानेषु -तर्यमा णषु- इत्यर्थः । [३८२) बिभी=सँथे । अकर्म७ । अनिष्ट । परसै० । ईकारान्ताः । . १. भीrशृङ्ग इंच क ए थािम , च आमि श्चरित्र कार्यं च । पुरो रामस्य क्षुद्वान्तरश्यसने वपुः भ४४। । २ आम भावपक्षे ---जुङ + णछ इति स्थिते अचो ऊिणति , पृ० २०) शनि द्ध आच देश व रूपम् ॥ ३. आअचि श्नुधातु-~ इति उवई । ४. अलि भरद्वाजमथाम. दिङ्गिकप: ५, या कुंड । षष्थङ्कौषीःसुमसम्पदे श्व भsि: १।१२ ह्रस्वस्य पिति इति तुझे । ३००} ।