पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ।। २ ।। २१ ५ ३. म७ अदरिद्वात् । अदरिद्रताम् । अदरिद्रः ॥ मe अदरिद्रः । अदरिद्रितम् । अदरिद्रित । उ० अदरिद्रम् । अदरिद्रिव । अदरि द्मि ॥ ४, दरिद्रियात्। दरिद्रियाताम् । दरािद्रिः ॥ ५० प्र० देरि द्रावकार-दरिद्राम्बभूध-दरिद्वामास । पक्षे --दंदरिद्रौ । ददरिद्रतुः । ददरिद्रः । इत्यादि । ६. दरिद्रता ॥ ७, दरिद्रष्यति ।। ८, दरि- द्यात् । दरिञ्चस्साम् ॥ ९. प्र० अदरिद्रीत् । अदराद्रिष्टाम् । अद रिदिषुः ॥ म० अदरिद्रीः ॥ ७० अदरिद्विषम् ॥ पक्षे –अदरिद्धा सीरीं । अदरिद्रासिष्टाम्। अदरिद्रासिषुः ॥ १७, अदरिद्विष्यत् । भावे--दरिस्यते ॥ ९, अदरिद्रि-अदरिद्रायेि । णिचि- दरिद्रंथति-ते । सनि--दिदरिद्रासति-दिदरिद्विषति । कुसु-~दरिंद्रि तव्यम् । दरिंद्रणीयम् । दरिद्यम् । दरिद्रतः ? दरिद्रत् । दरिद्रती । युम् । दरिद्राणम् । दरिद्रत्वा । सन्दरिञ्च । दरिद्राणः । दरिद्रा यकः । दरिद्रः । दारिद्यम् १. अनेकाछवाम् ॥ २ आत औ णलः इत्यत्र आrत ओ णल इथे तावतैव ‘यथौ’ इत्यादिरूपासिद्धौ प्रथममतिक्रम्य औकारविधानं ददरिद्रा +णय् इत्यत्र ‘दरिद्रतेरार्धधातुके तोपो वक्तव्यः' इति आकरलेपे ददरिद्र णच् इति स्थिते औकारश्रवणा” इति पक्षे ददरिद्रौ इत्यादि । ३: दरिद्रा +ङ् इति स्थिते अदरिद्र सिङ् न् इति जते आकारलोपे सिख इडागमें अस्तिसिचोऽपृके (२७) इति ’त्’ इत्यस्य ईडागमें अदरिंदा इस् ईत् इति जाते इष्ट ईटि(१७) इति सस्य लोपै दरिद्रतेरार्धधातुके लोपो वक्तव्यः इतिं आकारलोपे अदरिद्र ३ ईव् इति जाते सवदीर्ये ='अदरिद्वीत्' इति भवति । छडेि सप्तमी विघ ।। ४. छाडे व । कुडिः दरिद्वातेराल्लेपो वा वक्तव्यः । इति आकारलोपभावपक्षे यमरमनमाता(पृ० ११)मिति सुरू इडागमश्च। लुङि चतुर्थी विधा । ५. आधे धातुके णिचि परे आलोपे आदन्ताभावापु न ।