पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ वृहद्धातुरूपावल्याम् - [३७८] चक्रदीते । अकर्म७ । सेट् । परस्मै० } १. भe 'चकास्ति । चकस्तः । चकासति । म० चकास्सि । उ• च कारिभे ॥ २० घ७ चकस्तु-कासात् । चकास्ताम् । चकासतु ॥ स० चकांधि-चकस्तात् । चकास्तम् ॥ ७० वकासानि ॥ ३. अंच- का--शुचस्ताम् । अचकासु । म९ अचकाद्- न -अर्चकः । अर्चकास्त | अचकास्त () ॐ ० शैचकासम् ॥ ५, चस्यात् । ५ . म० चक्रभावकार-चासम्बभूव-चकसामास ! ६. थकासिता । ७, चकासिष्यति ।। ८. चकास्था । चैकस्यास्ताम् ॥ ९. अचकासीत् । १०. अचकास्यत् । भावे--वकास्यते । ९, अचकासि । णिचि-चकासयतिते । खनि--चिचकासिषति के कुसु-~-चकासितव्यम् । चकासनीयम् । चकास्यम् ? चकासितः । चकासन् ! चकासती । चकासितुम् । चका सनम् । चकासित्वा । अभिचकास्य ॥ [३७९] सासुअनुशिष्यैौ । द्विकर्मी० । सेट् । परस्मै० ॥ १. ० शास्ति । शिथैः। शासति । म० शास्सि । शिष्ठः । शिष्ट / अe शास्मि । शिवः । शिष्मः ५ २, म० शास्तु-शिष्टात् । शिष्टाम् । शासतु । म७ शोधि-शिष्टात् । शिष्टम् । शिष्ट ॥ ७० १. श्रि स्थ (पृ० १४} । इति ते सलोपः । २. तिन्यनस्तेः । पदान्तस्य सय दः स्थालिपि में वस्तेः। ३. सिपिधातोर्वा । पदान्तस्य धातोः सस्य दः स्याद्वा १ घरधसामथर्विसर्जनीयः ४. शrख इटङ इलः । शाख उपधाया इत् स्यात् अङ हलादौ क्ङिति च । शासिवसिघसीन् िग् (३२०) । इति षस्त्वम् ॥ ५. श हौ । शास्त्रैः श' इत्यादेशः स्यादौ परे । छिं- (१२६ !