पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपवक्ष्याम्--- अजीगः । अनुभृताम् । अजागहै। भ० भजाशः । अजागृतम् । अज्ञाZत । उं ७ अगरम् । अजागृव । अजह्म } ४. जागृयात् । जागृयाताम् ॥ ५ . जैगराश्चकार-आगराम्बभूवु-जागरामास । पक्षे जजागार । जेजरतुः । जागरुः । म० जजागरिथ । ङ • जजा- गर-अजगर । जजागरिव || ६. जागरिता ( ७. जागरिष्यति । ८. जयत् । जागर्यास्ताम् ॥ ९, अजारीत् । अजागरिष्टाम् । १०अज्जगरिष्यत् । भाचे--जागर्यते ॥ ९ अगशरि । णिचि ---जागस्थति-ते ।। सनि-जिजागरिषति । अनेकाच्त्वान्न यङ्यङ्लुक्कैौ ॥ कृत् -- जागरितव्यम् । जागरणीयम् । जागर्यम् । जागरितः । जाग्रत् । जाग्रती । जागरितुभ् । जागरणम् । जागरित्वा । प्रजागरें । जागरूकः । प्रज्ञा- गरः । [३७७] दरिद्रा-दुर्गतौ । अकर्म७ । सेट्। परमै ० से आकारान्तो- यम् | १, प्र७ दरिद्राति । दैरिङ्गितः । र्दरिद्राति । म७ दरिद्रासि । दरिंद्रिथः ॥ उ ७ दरिद्रामि । दरेिद्रिवः ॥ २. भ• दरिदातु-दरिद्भि तत्। दरिद्रिताम् । दरिद्रतु । म० दरिंद्रिहि-दरिद्रितात् । दरिद्वि- तम् । दरिद्रित ॥ उ० दरिद्राणीि ? दरिद्राव । दरिदाम । १, हल्द्वाभ्य इति अपृक्तस्य तकारस्थ लोप३. अभ्यस्तज्जुस् । जुलि च ' । अजादौ से इगन्ताङ्गस्य गुण स्यात् । ३ उषविदजागृभ्यो- न्यतरस्ग्राम् (२९१}। इति वा आम ४ जrश्रोऽत्रिधिष्णङित्सु । जागतैर्गुणः स्याद् वि चिण् एच् ङित् एभ्योऽभ्यमन्द्युद्विधि में प्रतिषेधविषये च । ५. ह्रथन्तक्षणे । १४१)तिं न वृद्धिः । ६) नाभ्यास्तच्छतुः। ७. इद्दरिद्रस्य । दरिद्वतेरिकरः स्याद्धलादौ क्ङिति सार्वधातुके ॥ ४. भ्यस्तयोरातः । अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके ।