पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ १. प्र० जक्षिति । जक्षितः । जैक्षति ॥ ३० जलिंषि । । जक्षिथः। जक्षिथ । उ ७ जक्षिमि । जक्षिवः ! जहिम ॥ २. ४० जक्षितु-जक्षितात् । जक्षिताम् । जक्षतु । म७ जक्षिहेि । उ० जक्षाणि ॥ ३क ५० अजक्षीत् -अजक्षत् । अजक्षताम् ! अंजक्षुः ॥ भ० अजक्षीः-अजक्षः । अजक्षितम् । उ० अजक्ष। अंजक्षिय । ४. जक्ष्यात् । जयाताम् ॥ ५ . जजक्ष } जजक्षतुः ॥ ६” इति । ७. जक्षिष्यति ॥ ८. अध्यात् । जयास्ताम् ॥ ९, अजक्षी। अज क्षिष्टाम् ? १०, अजक्षिष्यत् । कर्मणि ---जक्ष्यते । ५ . जज । ९. अजनिष्ट | अक्षि- घाताम् ॥ णिचि-कुंजक्षयति । सनि- -जिजक्षिपति । यदि आजक्ष्यते । यङ्लुकि--जाजीतिज्जाजष्टिं । कृषु --जक्षितव्यम् । जक्षणीयम् । जक्ष्यम् । जक्षितः । जैक्षत् । । जक्षमः जक्षितुम् । जक्षित्वा । प्रजक्ष्य । [३७६] जा=निद्राक्षये । अकर्म७। सेट् ३ परमै७ । ऋदन्तोऽयं धातुः | १. प्र० जागर्ति । जागृतः । जाग्रति ॥ १० जागर्षि । जा गृथः । उ० जागर्भि। जागृवः ॥ २. प्र० जागर्तु-जागृतात् । जा ताम् । जाग्रतु || म० जाहि । ज० जागराणि * ॥ ३. ५० १. जक्षित्यादयः षट् । षड्धातवोऽन्ये, अक्षितिश्च सप्तम: एतेऽभ्यस्तसंशाः स्युः । अदभ्यस्ताव । अभ्यस्तात्परस्य इस्य’ अत् स्यात् । २१ सिजभ्यस्त- विदिभ्यश्च (४० १ १३° } इति कुट् । ३ ज +शत्रु इयने अगिदचमिठ नुम् प्राप्तः । सः नाभ्यस्ताच्छतुः। अभ्यरस्तात्परस्य शतुर्नुम् न स्यात । इति निषिध्यते ।