पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ° बृहद्धनुर्वपावश्यम् रुवाताम् ॥ ५. ५० रुरोद । रुरुदतु । रुरुदुः । म० रुरोदश । रुरुदधुः । भद । ऽ० रुरोद | रुरुदिव । रुरुदिम ॥ ६. रोदिता । ७. रोदिष्यति । ८, रुद्य । रुद्यास्ताम् ॥ ९. अरुंद । अरुदताम् । अरुदन् । पक्षे -- अरोदीतें । अरोदिष्टाम् । अरोदिषुः । १०. अरोदिष्यत् ॥ भावे --रुद्यते । ५ रुरुदे ।। ९. अरोदि । णिचि -- रोद य’ि ते । सनेि --रुहदिषति । यडि-रोरुवते । यङ्लुकि--रोरुदीति रोरीति । कृत्सु --रोदितव्यम् । रोदनीयम् । रोथम् । रुदितः । रुदन्। रुदती । रोदितुम् । रोदनम् । रुदित्वा । प्रर्द्य । रुद्रः । रुद्रणी । [३७२] बिष्वप्शये । अकर्म७ ! अनि । परस्मै० ।। १, ५० स्वेपिति । स्वपितः । स्वपन्ति । म० स्वपिषि । स्वषिथः । स्वपिथ ॥ उ० स्वपिमि ॥ २ . प्र० स्वपितु-स्वपितात् । स्रपिताम् । पन्तु । म० स्वपिहि-स्वपितात् । खपितम् । स्वपेित । उ० स्वपानि । खपा ॥ ३. अस्वपीत् -अवैपत् । स० अस्वयीः अस्वपः } अस्वपितम् ॥ उ । अस्वपम् । अस्वपिब ॥ ४, स्वप्यात् । स्वप्याताम् । ५. प्र० सुष्वैष । दुर्धर्षतुः । सुषुपुः ॥ म७ मुष्व १. इरित्वात् अध्यक्ष रूपम् । द्वितथ छुट्टी । २. अडभाधपक्षे सिन्घ् । षष्टो लुइ। ३ रुदन्निदमुषग्रहिधपिप्रच्छः सश्च । एभ्यः सम् वा च किंतौ स्त. । इति कित्त्वात् गुणो न एवं सृदित्व इति । ४. इन्द्रवरुणभे –ति आनुक् । ५ संददिभ्य-(३७ )इत इट्। ६ दश्च पञ्चभ्यः। अङ्गार्युगलबथोः (३५१) ७, स्वप्+णर् इतेि स्थिते द्वित्वे स्व स्व आ इति जाते लिह्यभ्या सस्ये--(३ १७)ति सम्प्रसारणे पूर्वरूपे च ङ स्वप् अ इति जाते आदेशसकारस्वात् धत्वे सुखपू+ऑ= शृङ्गं ‘सुष्वापं इति रूपम् । ८. धचिस्वपिथजीन (३१७)मिति सम्प्रसारणं ततो द्वित्वादौ रूपम् ।