पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदद्यः २०९ ८. मृज्यात् । मृज्यास्ताम्॥ ९. अमौजत्-अमैक्षत । अमार्गिष्टा- अमीम् ॥ १०. अमार्जिष्यत्-अमार्यत् । कर्मणि--मृज्यते । ५, ममृजे । ९. अमाऊँ । णिचि मार्जयति–ते। ९. अमीमृज-अममार्जत् । सनि - भिमृशति-मिमा र्जिषति । यङि–-मरीमृज्यते । यङ्लुकि झूमरीमानति मरीमार्टि कृत्सु--मार्जितध्यम्-माष्ठंब्यम्-अष्टध्य मार्जनीयम् । मृज्यः मस्येः । मृष्टः । मृजन्-मार्जन् । मृजती -मार्जती । मार्जितुस्-माष्टॅम्- प्रष्टुम् । मार्जनम् । मार्जित्वा-मृष्टा । परिमृज्य । मृजा । अपामार्गः । [३७१] रुदिअश्रुबिमोचने । अकर्म७ । सेट् । परस्मै० । १. प्र० रोदिति । खादितः । रुदन्ति । म९ रोदिषि । रुदिथः।। हदिथ ॥ उ ० रोदिमि । रुदिवः। फदिमः ॥ २, ५० रोदितु -रुदि तात् । रुदितम् । रुदतु । स० रुदिहि-मुदितात् । रुदितम् । रुदित ॥ उ ० रोदानि । रोदव। रोदाम | ३. प्र० अरोदीतै अरोर्दत्। अरुदिताम् । अरुदन् ॥ म७ अरोदीः-अरोदः । अरुदितम् । अरुदित । उ० अरोदम् । असदिय । अरुदिम ॥ ४. स्था । १. ऊदित्वादिद्विकल्पः। इष्पक्षे धमार्द्ध +इ-+ई. इति (स्थिते इट eि {२७) इति सिचो लॉधे .रूपम् । २३. इदभावपक्षे अमा++ ईत इति स्थिते कुस्त्वषत्वयों रूपम् । अमझञ्चसिपत्रादन् (भ¥ि: । १५ १११) । ३. झलो झलि (३५) इति सिज्वेपः । ४, रुदादिभ्यः सार्वधातुके। सुंद स्वप् श्वस् अन् ज एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । इति इद् ५, रुद्र पञ्चभ्यः । हलादेः षितः सार्वधातुकस्यघृतस्य ईंट भ्यात् । ६ . अङ्क- गर्छगालवयोः। अनयोर्मते रुददिभ्यः पवम्शः परस्य इलदेः पितः सार्व- श्रनुकपृक्तस्य अङगमः स्यात् । 2'