पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ २ ८ पृहद्धनुधावर्थाम् असाम ॥ ३. प्र० आसीत् । आस्ताम् । आसन् ! म आसीः । आस्तम् । आस्त । उ० आसम् । आस्व । आस ॥ ४. प्र + स्यात् । स्याताम् । भ्यु ॥ म७ स्याः । स्यातम् | स्यात ॥ उ ९ ॥ स्थाम् । स्याव । स्याम ॥ ५. चर्भूव । बभूवतुः ॥ ६. भविता । । ७, भविष्यति ॥ ८. भूयात् । भूयस्साम् ॥ ९. अभूत् । अभूताम् । १०. अभविष्यत् । भावे –णिचि--मुनियड़ेि यङ्लुकि च -‘भवाति' (१) वत् । शतरि -सन् । सती । [३७०] सूजू शु*ौ । यिद्भिदादिभ्यो इति अङर्थे षत्वम् । सकर्मी० । । वेट्। परस्मै ० ॥ १. ५० मीटिं । मृष्टः । मजन्ति-माँॉर्जन्ति ॥ म७ मTी । । ६ ७ गर्छिम । भुवः । श्रमः । २. म • मडु मृष्टा । सृष्टम् । मृजन्तु-मार्जन्तु ॥ स७ मृढि । पृष्टम् । मृष्ट ॥ उ० मार्जालि । मार्जीव । मार्जाम ॥ ३. प्र० अमार्थं । अपृष्टम् । अमृजन्-अमाजेन् | । म० अमार्ट। अमृष्टम् । अमृष्ट । उ० अमार्जम् । अमृज्व । अभूम ॥ ४. ५० मृज्यात् । मृज्या- ताम् । मृज्युः ॥ ५. ५० ममार्ज । ममर्जतुः- ममृजतुः । ममाज्ञः मभूवुः |० ममाऊिँथ-ममाथु । ममार्जथुः-भमृजथुः । ममर्जु ममज ॥ १ उ९ ममार्ज । मसृजिब-ममार्जिव-मनुष्य। भभुजिम-ममा- जिम- ममृष्म ॥ ६ मार्जिता माघी ॥ ७. मार्जिष्यति-गीति ॥ १ असितसिचोऽपृक्ते (२७इति अपृक्तस्य तकारस्य ईडागमे कृपम् । अस्तेर्भूः । अस्तेर्भूभावः स्यादार्धधातुके । ३. मृजेर्मुद्धिः । गृधेरिको यदि स्याद् घातुप्रत्यये परे । ४. क्ङित्यजद्वौ वेष्यते ।