पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः || २ ॥ | ३ ४ ७ संविदाताम् । संजिदताम्-संत्रिदताम् ॥ म० संधित्स्व । उ०७ संबिवै ॥ ३. प्र० समवित। समचिदाताम् । समविदत-समविद्रत ॥ म० सम विस्थाः । ४ ९ समचिदि ॥ ४. संविदंत । संविदीयासम् । संविदी रन् ॥ ५, ५० संविविदे । संविविदाते । संविचिदिरे ॥ म७ संवि- विदिषे ॥ ७० संविविदे । संविविदिव ॥ ६. संवेदिता ॥ ७. संवे दिष्यते ॥ ८, संवेदिषीष्ट । ९. समवेदिष्ट। १०. समवेदिष्यत । कर्मणि--विद्यते ॥ ५ चिचिदे || ९, अवेदि । णिचि वेदयति । ९, अत्रीविदत् । सनि–विविदिषति । यडि- -येबिद्यते। यङ्लुकि---वेवेति । वेविदीति । शृणुथ्वेदितव्यम् । वेदनयम् । वेद्यम् । विदितः । विदितवान् । विद्वान्-विदन् । विदुषीविदती । वेदितुम् | विदित्वा । संविञ्च । शास्त्रवित् । ( विदुरः बिन्दुः । । बेदः। बिलः । विद्या । वेदना । विदा ॥ [३६९] अस्ऋभुवे । अकर्म७ । से। परस्मै० ॥ १. ५० अस्ति । इतः। सन्ति । म७ ऑसि । स्थः । स्थ । उ० अस्ति । स्वः । स्मः ॥ २. ५० अस्तुस्तात् । स्ताम् । सन्तु । म९ एंधि-स्तात् । स्तम् । स्त । उ ७ असानि । असात्र । १. लुङि एकादश विध? ॥ ३, विदेः शतुर्वेद्युः । चेतोः परस्य रादेशो वा स्यात् । २. अस् + अन्ति इति स्थिते असोरल्लोपः। झम्प्रखणस्य अस्तेश्च अकारस्य रुष: स्थात्सार्वधातुके किति । अस्-“सि इति स्थिते तासस्योलेषः पृ० ५) इति भस्तेः सशरस्य लोथः १ ५ अस् -+हि इति स्थिते ऽधसोरेद्धवथासलोपश्च । धेरस्लेश्च एवं स्यात् हो। परे अभ्यासलो- ’ध । इति सकारस्य एवं अ एहि इते जाते हुझल्भ्य (३३६) इति हेर्धित्वे अ एधि इति भवति । असोरल्लोपः इति अकरलोपे 'एञ्जि’ ई.ते भवति ।