पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हद्धनुरूपाचश्याम् मिश् ॥ उ० वेदानेि चेदाय । वेदम में पले–प० विंदांकरोतु - विदांसैरुतान् । विदांकुरुताम्। विदांकुर्वन्तु ॥ १० विदांकुरु-विदां- कुरुतात् । विदांछुरुतम् । विदांकुरुत ॥ | ३० बिदांकरवाणि । विदां करवाव । विदांकरवाम ॥ ३. घर अवेत् । अवित्ताम् । आविडैः ॥ अवेः-अवेत् । अविलम् । अचित्त ! ४ ० अवेदम् । अविद् ।। अविश ॥ ४. विद्यात् । विद्याताम् । विद्मः । ५. प्र० विवेद । विविदतुः । विविदुः । म७ विचेदिथ। विविदथुः। विविद ॥ उe विवेद । विविदिव । त्रिविदिम । पक्षे -विदाञ्चकार-बिदाम्बभूव विदामास । इत्यादि ॥ ६. वेदिता ।। ७, वेदिष्याति ॥ ८. चिद्यत् । विद्यास्ताम् । ९. अदीर्घ ॥ १०, अवेदिष्यत् । सम्पूर्वः आत्मनेपदे—१, ५० संविते । संविदाते । संविद्रते ॥ म७ संवित्से । उ• संविदे ॥ २. म० संवत्ताम् । १. धिदांकुर्वित्यन्यतरस्याम् । वेसेलट्थाम्, गुणभावो लोटो लर्स लेऽन्तकरोत्यनुप्रयोगश्च वा निगद्यते । पुत्रप्रघनने न विवक्षिते । इति इय्दछ। विदांकृ -+ति इति स्थाने तनादिभ्झश्य उः। मनः क्रुअश्च ‘ड' प्रत्ययः स्यात् । शपोष (यः । इदं न ॐ लि इति जाते कारस्थ गुणे विदाङ्कर ङ त इति आते उरस्म तिन्निमिसकणे ‘विशङ्करोति इति रूपम् । १ अत उत्सार्वधातुके । उप्रत्ययान्तस्य कुओऽकारस्य उरस्यसार्वधातुके थिइति । इति ‘कर’ इयेत् ‘क्षुर् इति भवांत । ३. लिजयस्तविदिभ्यश्च (ष्ट १०) इति ङस् ॥ ४ अयेष्ठ + स् इति स्थिते शुल्झबितिं सलोपे दश्व | धत दतस्य पदस्थ सिपि परे ह: स्याझा । रो: खरवसानयो -- रित विसर्गे ‘अमैः’ इनि रूपम् । स्वभाने 'भवेत्' इति । । ५ उपविष्टभ्योन्यतरस्याम् ३०१) इति वा अयम् । ६. सप्तमो एल , ७ त्रिदिम्नचिद्धरन्तामुपसंख्यानम् । समः परे- षमेषमEननंषः श्र + . घेतांबेभाग यतः परस्थ झादंशस् अतः सङगमे न स्यात् ।