पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ ॥ [३६७} बचपरिभाषणे । द्विकर्म० । अनि । परस्मै ७ ॥ १. प्र० वक्ति । वक्तः । अन्तिप्रयोगो नास्ति । ४० वक्षि । उ० त्रमि ॥ २, वक्तुं | म७ बधि ॥ उ ० चचाति ॥ ३. म७ अवक्-फ् । अवतम् । अवचन् । म९ अवक्-ग् । अवक्तम् । अबक ॥ उ e अवचम् । अवच्य ।। ४. धड्यात् ! वध्याताम् | ५. प्र० उवाच । ऊचतुः। ऊचुः । भ० उवचिथ-उवक्थ | ऊँचथुः । ऊच ॥ ५ ९ उवाच-उबच । ऊचिव ॥ ६ वत ! ७, वक्ष्यति ॥ ८. उच्यात् । उच्यास्ताम् ॥ ९ अवोचत् । अवोचतम् । अवोचन् ॥ १०, अवक्ष्यत् ।i कर्मणि --उच्यते । ५. ऊचे १ ९, अवाचि / । णिचि- वाचयति--ते । सनि--विवक्षति । यङि-~वावच्यते । यङ्लुके -- याचन्वीति-वावक्ति । वक्तव्यम् । वचनीयम् । वाच्यम्-वाक्यम् । उक्तः । वचन् । बचती । वक्ष्यन् । वक्ष्यती -बक्ष्यन्ती । वचनम् । उक्स्व । श्रोच्य । निर्-निरुक्तौ ? निर्वक्ति | प्रति -प्रतिवक्ति । अनु- अनुवादे । अनुवक्ति । [३६८ ) विदशने । सकर्म । सेट् । परस्मै० ।। १. ५० वेति । वित्तः। विदन्ति । म७ वेत्सि। वित्थः।। वित्थ । उ० वेति । चिद्भः । विद्मः । । पक्षे प्र० वेद । विदतुः } विदुः । मः चेत्थ । विदथुः। विद । उ० वेद । चिह्न । चिग्न ॥ २. बेतु-वित्तात् । वित्ताम् । विदन्छु ॥ म० विद्धि । वित्च । १ विदो लटो बt । वेत्तेर्लटः परस्मैपदानां णलादय धा स्युः ।