पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्दयः ! २ । २ १ १ पिथं-सुष्वप्य। सुपुषथुः । सुषुप । उ० सुष्वाप–सुष्वप । सृषुपिव । सुषुपिम ॥ ६, स्य6 | ७. स्वप्स्यति । ८• सुप्यत् । सुप्या- स्ताम् ॥ ९. अस्वाथैसीत् । अस्वाप्तम् । अस्वाप्सुः ॥ १०. अस्व प्स्यत् । भावे-- सुप्यते । ९. अस्वापि । णिचि---स्थापयति-ते । सनि---सुषुप्सेति । यडि-सQप्यते । यङ्ङकिसास्वपीति सास्वति । कृत्सु-स्वप्तव्यम् । स्वपनीयम् । स्वप्यम् ! सुप्तः। स्त्रपन् । स्वयती । स्वस्रम् । सुप्त्वा । निषुष्य। स्वनः । स्वमक् । स्वम् । स्वभुजः । [३७३] श्वस=ाणधारणे । अकर्म० । सेट् । परस्मै० ॥ १. म ० श्वसिति । श्वसितः । श्वसन्ति । म० श्वसिषि । श्वसिथः । श्वसिथ | ख९ श्वसिमि ॥ २ . श्वसितु । म० श्वसिहि । उ० श्वसानि ॥ ३. ५० अश्वसीत्-अश्वसत् । अश्वसिताम् ।। म० अश्वसीः-अश्वसः । अधसम् । अश्वसिब ११ ४. श्वस्यात् । श्वस्या ताम् ॥ ५ शश्वस । शश्वसतुः ॥ ६. श्वसिता ॥ ७. श्वसिष्यसि । ८. श्वस्यात् । श्वस्यास्ताम् ॥ ९. अर्धसीत् । अश्वसिष्टाम् ॥ १०, अश्वसिष्यत् । भाव---श्वस्यते । ५. शश्वसे । ९. अश्वासि | णिचि- श्वासयति । सानि--शिश्वसिधति । यङि-–शाश्वस्यते । यङ्लुकि १. भारद्वाजनियमथ वेद । २. ४दिनि भर्दिष्ट । ३ आशीर्भि : किवत वचिस्वपी- {३ १७ तिं सम्प्रसारणादि । ४ बदत्र - पृ० १२ ति वृद्धि । अनिकत्वात्र सिज्लोप: । ५ रुदविदशुषे -{३७१ ५: कं स्वम् । ६. स्थापिस्यामित्येषां यङि। इति सम्प्रसारणदि। ७ षष्टो छङ् ।