पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ०२ बृह द्धातुरूपाचश्याम् [३५८] भादीप्तौ । अकर्म७ । अनि । परस्मै० । । भाति । भातः । भान्ति । इत्यादि ‘याति’ (३५६) वत् । वि+अति-परस्परभाने-व्यतिभाते । प्रति-प्रतिभायाम् ; प्रतिभाति । भ ! भः । प्रतिभा । निभस्तुल्यः । भानुः । [३५९] ष्ण=शौचे । अकर्म ० । अनिट् । परसै० } १. ५० नाति । कातः । वान्ति ॥ म० मासि ॥ उe स्रामि ॥ २० प्र० स्नातु । म० नाहि । उ० स्वानि ॥ ३: अ कात् ॥ ४. नावात् । त्रयाताम् ॥ ५ प° सस्नौ । समतुः । सस्नुः । म० सन्निथ-सनाथ । उरे सक्षौ । सन्निव ॥ ६. नाता । ७. स्त्रस्यति ॥ ८, स्नायात् । यास्ताम् । पक्षे--क्षयात् । नेयास्ताम् ॥ ९, अस्त्राँसीत् । १०. अस्त्रास्यत् ॥ इयादि ‘याति' (३५६)वत् । सनि-सिष्णासति । णिचिन्तापर्येति--लक्षयति ।। प्रस्नपयति । निष्णातः ? स्नानम् । स्नानीयं चूर्णम् । [३६०] अ-पाके । सकर्म० । अनि । परसै० ॥ श्रति । श्रातः। शान्ति । इत्यादि ‘याति’ (३५६) वत् । श्रुतंम् । अयम्-अषितम् । [३६१] द्रा=पलायने सा खापे च । स्खषवचनोयं प्राथो निपूर्वः । १. वान्यस्य संयोगादेः। घुमास्थादेरन्यस्य संयोगादेर्धातो: आत एवं वा स्यादर्धधातुके किति लिङि । २. लुङि जंतुथ विधा, ३. प्लास्तावनुबम च । इति अनुपसृष्टस्य वा मिस्थम् । ४ श्वतं पाके। श्रति श्रपयय: ते 'g' भावो निपास्यते क्षीरहविषोः पाके । ५ अन्यत्र तु श्रवण श्रपिसा वा यवागूः ।