पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ ॥ २ ० १ [३५६] या=प्रापणे । प्रापणमिह गतिः । सकर्म० १ अनिट् । परस्मै ० ॥ १. ५० याति-प्रेणियाति । यतः । यान्ति । म० यासि । याथः । याथ ॥ उ० यामि । यावः । यमः । २. स० यतु यातात् । म७ याहेि-यातात् || उ२ यानि ॥ ३. ५० अयात् । अयाताम् । अयुः-अर्थान् ? म ७ अयाः । उ० अयाम् ॥ ४. प्र० यायात् । यायाताम् । म७ यायाः । उ ७ यKयाम् ॥ ५. ५० यैयौ । ययंतु । ययुः ! म७ ययेिथ–ययाथ । ययथुः । यय ॥ उ० ग्रथौ । ययिव । ययिम् ॥ ६. याता था यातासि ॥ ७. य स्थति ॥ ८. यायात् । यायास्ताम् । ९. अयासीत् । अयासिष्टाम् ॥ १०. अयास्यत् । कर्मणि--यायते । ५. याये ॥ ९ , अयायि । णिचि---यापयति । सनि-– - यियासति । यडिघ्यायीयते । य लुकि-ध्यायेति-यायाति । कृसु--यातव्यम् । यानीयम् । येयम् । थातः । यान् । यसी-यान्ती । यातु । यानम् । यास्था भी प्रयाथ । [३५७] घा=गतिगन्धनयोः । अकर्म० । अनिट् । परमै ० ।। वाति । आतः । वान्ति । इत्यादि ‘याति’ (३५६) बत् ॥ णिचि -- वैजयति-वापयति । चातः । वायुः । १, नेर्गद(३८) इति णत्वम् । २. ल ङः शाकटायनस्यैव । आदन्ताप- रस्यै छर्को झेर्जुस् वा स्यात् । ३ आतऔ खलः ( २६४ । ४. या + अतुस् या या क्षत्रस्यथा अतुस् इति जाते आतो लोप इटि च (२६४ इति आकर लोपे यय् अतुस् = ययतुः ५, थल भरद्वाजनियमादिङ्किल्पः ६ क्रादिनियम- दिङ् । ७ आदतवान् यमरमनमतां सच (पृ० ११) इति सगागमः । स्त्रतुर्थी विंध्र । ८. नित्यं कौटिल्ये गतौ + ९ आच्छीनद्योर्युम् । इति वा नुम् । १०. बो विधूनने जुक् । मातेर्जुछ स्पर्शौ कम्येचें । अर्थादन्यत्र वयति केशम् । 25