पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ ¢ बृहद्धातुरूपदिश्यम् कर्मणि--अश्रीयते । ५. अधीये । अधीयाते । अधीयिरे ॥ ९. अध्यगायि । णिचि---अधिगमयति-ते । सनि-- अधिजिगमि- धति । छत्सु~~‘अधीति(३५३ चत् ॥ [३५५] बी=गतिप्राप्तिप्रजनकान्त्यसनखादनेषु । प्रजन-गर्भग्रहणम् । असनं=-क्षेपणम् ! यथायथं सकर्मकोऽकर्मकश्च । अनिट्। परसैम० ॥ १. प्र० वेति । वीतः। विशन्ति । म० वे ि। बीथिः । वीथः । वेमि । वीत्रः । वीमः ॥ २. P० वेतु-बीतान् । वीताम् । वियन्तु । म० चीहि-पीताम् । वीतम् । वीत ॥ ७० वयानि ! ब्याब वयाम । ३. प्र० अबेत् । अवीताम् । अवियन्-अर्थं । म९ अवेः । अवीतम् । अवीत ॥ ७० अवयम् । अवीव । अयम ! ४. ५० वीयात् । बीयाताम् । वीयुः ॥ ५, ५० विवाय । विव्यतुः । विव्युः । म० विवयेिथ--विवेथ। विव्यथुः । विब्य । उ० विवय-विषय व विल्थिव। ( विव्थिम ॥ ६. वेता । म७ वेतासि | उ ० घेतास्मि ॥ 9. चेष्यति ॥ ८. बीयात् । वीयास्ताम् ॥ ९ , जैवैषीत् । अत्रैष्टाम् ॥ १०. अवेष्यत् । कर्मणि –वीयते । ५. विव्ये । ९. अवायि । णिचि चाययति । प्रजनॉर्थत्वे तु के वाथयति~वापयति । सनि---विधीषति । यति--वेदीयते । यदूकि-ध्वेवेति-वेवयीति । कुसु--वेतव्यम् । बयनीयम् । वेयम् । वीतम् । चियन् । वेतुम् । बयनम् । बीत्वा । प्रवीय । १. लावस्थायामेत्राडिति पक्षे इङ बघि अनेकस्यात् यषि अध्यन्” इति आत्रेयादयः । २. छेि घडी विंधl । ३ प्रजने बीथतेः । अश्यैचः आख व १ अत्वे पुक्क ।।