पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ । २ ॥ । १९९ कर्मणेि~-अधीयते। ५. अधिजगे। ९, अध्यगायि-अध्यायि । णिचि --ध्यापयति । ९. अध्यजीगपत्--अध्यौषिपत् । सनि- अधिजिगॅसते । कृत्सु--अध्येतव्यम् । अध्ययनीयम् । अध्येयम् । अधीतः । अधीयानः । अंधीयन्-अधीयती । कृच्छुिणि तु कृच्छूण अ धीते । अध्येतुम् । अध्ययनम् । अधील्य । अध्यक्षः । उपाध्यायः।। उपाध्याया । उपाध्यायी । उपाध्यायनी । अधीतमनेनेत्यधीती व्याकरणे । व्याकरणमधीतवानित्यर्थः । अंधीतिनी ॥ [३५४] इक्स्मरणे । सकर्म७ । अनिट् । परस्मै० ०१ नित्यमधिपूर्वः । । १. भ० अध्येति । अधीतः । अधियन्ति-अर्धयन्ति । भ० अध्येषि । अधीथः । अधीथ ॥ उ० अध्येमि । अधीवः । अधीमः ॥ २. ५० अध्येतु--अधीतात् । अधीताम् । अधियन्तु-अधीयन्तु । म९ अधीहि है उ० अध्यथनि ॥ ३. ५२ अध्येत् । अध्यैताम् । अध्या यन् । म० अध्यैः । अध्यैतम् । अध्यैत । उ० अध्यायम्। अध्यैव । अध्यैम ॥ ४, अधीयात् । अधीयातम् ॥ ५. प्र० अधीयाय । अधीयतुः । अधीयुः । म० अबीययिथ-अधीयेथ । अधीयक्षुः । अधीय । उ० अधीथाय-अधीयय । अधीथेिव } अधीथिम् । ६. अध्येता । अध्येतासि ॥ ७. अध्येष्यति ॥ ८. अधीयात् । अधीयास्ताम् ॥ ९, अध्यैगात् । अध्यगमताम् । अध्यगुः ॥ १०. अध्यैष्यत् । १. की डीनां एौ । एधामेच आयं स्याण्णं । अतिीeीरी-(१४६) इति मुक्। बुघयुधनशजनेषुद्रसुभ्यो धेः एभ्यो रथन्तेभ्यः परस्मैपदं स्थात् ॥ २३, ौ च संश्चङोः । सन्परे चङ्परे' च णौ ३३ गाङ् स्यात् । ३. इङश्च। इझ गमिः स्यात्सनि । इति गम्यादेशे अज्झनगमा-१६४) मिति दर्थः । ४. इझ्धर्चाः शत्रौढिछणि । आभ्य शतृ स्यादटिशूणि कर्तरि । ५. ‘उपाध्ययमातुळाथ च' इति पुंयोगीषि विज्ञदपेन आनुक् । ६. वगुप्तरासङ्गवतीमधीतिनीम -इति कालिदास; । ७, इण्वदिक इति वक्तव्यम्। १