पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ ऍऋद्धातुरूपवयम् [३५३] इश्==अध्ययने । नित्यमधिपूर्वः। सकर्मe | अनिट् । आसने० । । १. P० अधीते । अधीयाते ! अधीयते । म० अधीषे । अधीयाथे । अधीध्वे । उ० अधीये । अधीवहे । अधीमहे ॥ २. भ० अधीताम् । अधीयाताम् । अधीयताम् ॥ म० अधीष्व । अधी- याथाम्। अधीध्वम् । उ० अध्ययै । अध्ययावहै । अध्ययामहै ।। ३. ७० अध्यैत । अध्यैयाताम् । अध्यैयत । म० अध्यैथाः । अध्यै याथाम्। अध्यैध्वम् । उ९ अध्यैयि । अध्यैवहि । अध्यैमहि ॥ ४, भ९ अधीयीत । अधीयीयाताम् । अधीयीरन् । । म० अधीयीथाः । अधीयीयाथाम् । अधीयीयम् !! उ० अधीयीय । अधीयीवहि। अधी- यीमहि । ५. ५० अधिजगे । अधिजगाते । अधिजगिरे । म० अधिजगिरें । अधिजगाथे । अधिजगिथ्ये । उ० अधिजगे । अविज- गिव । अधिजगिमहे ॥ ६. प्र० अध्येसा । म० अध्येतासे ॥ उ० अध्येताहे । ७. अध्येष्यते ॥ । ८. प्र० अध्येषीष्ट । म० अध्येषीष्ठाः । दूर-ध्वम् ॥ उ० अध्येषाय ॥ ९. प्र० अध्यैगीष्ट । अध्यगीषाताम् । अध्यगीषत ॥ म० अध्यगीष्ठाः ॥ ज७ अध्यगीषि । पक्षे--बँध्यैष्ठ । अध्यैषाताम् । म० अध्यैष्ठ्यः । उ० अध्यैषि ।। १०. अध्यगीष्यत १. आछ लिटि । इण ‘गाइ’ स्यालिटि वयवस्थायां विवक्षिते था । २. विभाषा लुइटङः इणो ‘गाड्‘ वा स्याछंडळोः । गाङ्कुटादिभ्योs ञ्णिन्ङित्। गङादेशात्सुकुटादिभ्यश्च परेऽङिगत: प्रत्ययो ङितः स्युः । घुमास्था गषजहातिल हल (३६४) इति ईडागमपक्षे रूपाणि । छाडि एकादशी विद्या ।। ३. गडादेशभाय पक्षे रूपाणि । सृद्धि दशमी मेिधा। सोऽध्यैष्ट वेदानिति भट्टिः ।