पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ । २ ।। १९७ ८, ईयात् । संमियात् । ईयास्ताम् । समियास्ताम् । ईयासुः ॥ ९, प्र० अगत् । अगाताम् । अगुः । म७ अगाः । उ ० अगाम् । १०. ऐष्यत् कर्मणि- ईयते । ५ ईये ।। ९. अगायि । णिचि गमयंति-प्रत्याययति । सनि -जिनैमिषति-प्रतीषिषति । कृत्सु--एत व्यम् । अयनीयम् । एयम् ए इतः । यन् । यती । एष्यन् । एष्यती-एष्यन्ती । एतुम् । अयनम् । इत्याः । नेत्य । उपेयिवान् । इत्वरः । न्यायः । आयुः । इभः । एकः । एतत् । प्र+एतेि ; परा+ एति , गैति-परैति-परं-यकं गच्छते इत्यर्थः । अतिपूर्व-विधसे । प्रत्येति प्रत्ययः । उद्-उधमने ; प्रकाशे । उदेति ; ऊध्र्व गच्छति प्रकाशते वा । अनु ; सम्बन्धे-अनुगमने च । अन्वेति । सम्यश्नाति ; पश्वङ्गच्छतेि वा । उप-समीपगमने=उपैति । अभि=अभिमुखगमने । अभ्येति ; अभिमुखं गच्छति इत्यर्थः । अभि+उप ; अङ्गीकारे । अभ्यु पैति ; अङ्गीकरोति । निर्-निर्गमे। निरेति य अष-अपसरणे=अपैति । आङ्-आगतौ-ऐति'-आयाति–इत्यर्थः । अधि-मरणे ; अध्येति । शतरि-अर्थयन् । वि+परि=विपर्यये ; विपर्येति=विपर्ययं प्राभोति । अति ; अतिक्रमे । अत्येति--अतिक्रम्य यति इत्यर्थः। अभि+ए=अभि फेति । परि~व्याप्तौ । पर्येति ; व्याप्नोति इत्यर्थः । १. “एतदिङि” इति हस्त्रयम् । समीयादिति प्रयोग: ‘ई’ गतौ । (१०८) इति भौवादिकस्य । २. इणो गा लुङि इति ‘ग’ देशे गतिस्था पृ० १०) इति सिचो लुक्। ऋङि प्रथमा विश्व । ३ . णौ = गमिरबोधने । इणो गसिः स्याद्धनभिश्नायें । शोधने तु--प्रत्याययति । निगरणचलनार्थेभ्यश्च । ४. सनि च । इयबोधनार्थस्य गम्यादेशः । बोधने प्रतषिषति ॥ ५. ऐतिं स्म रामः अइ आमयः इति भद्भिः।