पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ वृह्द्धातुरूपवल्या कर्मणि उच्यते ॥ ५. ऊचे । ९. अवाचि । अवाक्षताम् ॥ पिचि--वाचयति-ते । सनि-–विवक्षति-ते । यडि~~वावच्यते । यज्ञकि--बोर्जेवीति-बोनोति । कृत्य्---वक्तव्यम् । वचनीयम् । बच्चैम् । वाक्यम् । उक्तः ! ब्रुवन् | बुनती । नुवादः । वक्ष्यन् । वक्ष्यती--वक्ष्यन्ती । बक्तुम् । वचनम् । उक्वा । प्रोच्य । बाक् । वाचा । वाचिकम् । वैचालःवाचाटः । वाचोचूंकिः । वाग्मी । [३५२इतौ सकर्मी० । अनि । परसै० }} १. ५० ऍति । इतः । र्यन्ति । म९ एषि । इथः । इथ ॥ उ० एमि । इवः । इमः ॥ २. प्र० एतु--इतात् । इताम् । यन्तु । १० इहि-इतात् । इतम् । इत । उ० अथानि । अयाच । अयाम ॥ ३. १० पैतें । ऐताम् । आयन् ॥ म० ऐः । ऐतम् । ऐत । उ० आयम् । एव । ऐम ॥ ४. ५० इयात् । इयाताम् । इयुः । ५. म० इयायै । ईयैतुः । ईयुः । म० इयंयिथ-इयेथ । ईयर्थः । ऽय । व० इयाय-इयथ । ईयिच । ईयिम ॥ ६. एता ॥ ७. शुष्यति ॥ १. प्रक्रिया ‘चाचक्षीति' (३३२) इत्यत्र द्रष्टवश्र । २. वयोऽशब्द संशयम् । इति कृत्वनिषेधः । ३ ‘'आलजाश्चौ बहुभाषिणे” इत्यलज्जा टौ। ¥, “अग्दिश्यद्धो युक्तिण्डहरेषु " इति षड्या अखइ ) ५. शशिनं पुनरेति सर्वे -इति रघुः । ६ . इन छ Gr । अन्नदौ प्रत्यये परे । इथलेऽपवादः । ७. भ१ -+इ-+-त् =अइट४२इति श्रु:ि । ऐ . १ ८, इ + ाल इति स्थिते धातो- ह्रस्वे इ इ अ इति जाते णलो णित्वादुत्तरखण्डस्य क्रुद्धौ इ टू अ इयश्न आदेशे पूर्व स्थाण्टस्य अभ्यासस्य लवणं (५० इतेि इअदि, इयष्ठ। ३० इ इ अतुस् इत्यत्र उत्तर खण्डस्य इणो यण्। इति यणि, पूर्वखण्डस्य दीर्घ झणः किति। इषोऽभ्यासस्य दीर्घ; स्पारिकति लिटि । इतेि दर्वेि च रूपम् । १०. भारद्वाजानियमादिविकः ।