पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः १९६ १K , भ्रूमः । २. प्र० ब्रवीतु-घृतात् । ब्रूताम् । ब्रुवन्तु भ ० हैं. बृतात् । घृतम् । बूत उ ० अंवाणि । ब्रवव । अवाम ॥ ३. ५ अब्रवीत् । अचूताम् । अब्रुवन् । म अब्रवीः अन्तम् । अत t अभवम् । अबूव । अलूम ॥ ४: ब्रूयात् । ब्रूयाताम् । ब्रूयुः । ५, म० उवाच ऊर्धेतुः म० उवचिथै–उक्थं ऊचक्षुः । ऊच उवाच-उबच ऊचिव } ऊचिम ॥ ६. वक्ता । ७. वक्ष्यति ।। ८, उठ्यात् । उच्यास्ताम् । ९. अॅवोचत् । अत्रो चताम् । अवोचम् ॥ १०. अवक्ष्यत् आत्मनेपदे--१, जूते । ब्रुवते । ठंबते २. बृताम् । म° घूष्व । उ० ब्रवै ।। ३० अमृत अङ्गवाताम् । अत्रुवत ४. झुवीत । ध्रुवीयाताम् । ध्रुवीरन् ॥ ५. ऊचे ऊंचाते । ऊचिरे ६. वर म० वक्ताओं ७. बर्यते ॥ ८ वक्षीष्ट॥ ९. अवो चैत । अवोचताम् । अवोचन्त ॥ १० अवक्ष्यत १. हेरपित्वादीन आटः पित्वेन द्वित्वाभावात् न गुणनिषेधः बृणालू इति स्थिते । ब्रवो वचिः ब्रुवो वचिरादेश स्यादार्ध धतुक बच गळ् “ते जाते (देखें लिट्यभ्यासस्योभयेषाम् (३ १७) इति संप्रसारणे, अचों ऊिणति । इति वृद्धौ रूपम् ४ वचिस्वपीति (३ १७) संप्रसरणे द्वित्वे, हलादिशेथे सवर्णदीर्थे च हर्षम् ५. वयादेशस्यानि वत् भारद्वाजनियमास्थलि बेट्ट इति इटि रूपम् ६. इद्धभये घोःकुः अवच् सिख् त् इति स्थिते अस्यतिवक्ति-(पृ० १०) इति अङि अवच् अ आ इति जाते, वच उम्। अङि परे च ‘उम्’ स्यात् इति मित्रवादन्स्यादन्यः परत्वे अध उय् अत् इति जाते आह्मण इति गुणे रूपम् ८ अचिश्नुधातुः इति उच ङ ब्रुवते हि फलेन साधवो न च कण्ठेन निजपयोगितम्- इति वव् +स्यते योः कुः। कयगीश्वरत्वात्त्रस्य स्वम् ११ ङि अष्टमी विश्व