पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ बृहृद्धातुरूपायर्याम् स्तुवताम् । स्तुवताम् ॥ १० स्तुष्व-तुवीष्व । स्तुयाथाम् । स्तुध्यम्-- स्तुवीध्वम् ॥ उ० स्तवै । स्तवावहै । स्तवामहै । ३. ५७ अस्तुत अस्तुवीत । अस्तुवताम् । अस्तुवत । भ७ अस्तुथाः-अस्तुवीथाः । अस्तुवाथाम् । अस्तुध्वम्-अस्तुवीध्वम् । उ० अस्तुवि । अस्तुवहि अस्तुवीवहि । अस्तुमहि-अस्तुवीमहि ॥ ४. म ९ स्तुवीत । स्तुवीया ताम् । स्तुवीरन् ॥ ५. अ० तुषुवे । म० तुष्ये ॥ ७० तुष्टुवे । तुष्टुवहे ।। ६. स्तोता । म० स्तोतासे । उ० स्तोताहे ॥ ७. स्तोष्यते । । ८. स्त्रषीष्ट ॥ ९, अस्तोष्ट । अस्तोषाताम् । १०. अस्तोष्यत ॥ ऑभिप्रैति ; पैर्यस्तौत्-पर्यद्यौत् । कर्मणि--स्तूयते । ९. अस्तावि ॥ णिचि--स्वयति-ते ॥ सनि -तुयूषति-ते। यद्धि तgश्रुतं । यङ्लुकि--तोऽवीति-तोटोति । कृसु--स्तोतव्यः । स्तवनीयः स्तुत्यः। स्तन्यः। स्तुतः। स्तुवन् । स्तुवती ! स्तवानः । स्तोतुम् । स्तवनम् । स्तुत्य । प्रस्तुत्य । स्तोत्रम् । स्तबः। स्तुतिः । स्तोता । प्र–प्रारम्भे प्रस्तौति-प्रस्तवीति प्रस्तावः ; प्रस्तावना 1 से - संस्तवे ; संस्तवः-परिच्य इत्यर्थः । [३५१} बृच्छयक्तायां वाचि । सकर्मी० । से। बंच्यादेशे त्वनिट् । उभयपदी । १. ५० जैबीति-अह । ब्रूतः-आहतुः। ॐवन्ति-आहुः । म० ब्रवीषि-आयें। बूथःआहथुः । बूथ ॥ ब्रवीमि । छुवः । १. ऋदिषु पठदिडभावः । २. प्रसितदिति धcवम् । ३. खिचादीनां वेति विकल्पेन षत्वम् । ४. शिष्याय बृइतां पत्युः प्रस्तावमादिश्य दू दृश–ति मधः । ५- ब्रड् ईद । ध्रुवः परस्य हलादेः षितः ईक्ष् स्यात् । ६: ब्रुवः पञ्चानामादित आहो ब्रवः । श्रवो लटः परस्मैपदानभिर्दित १धानां णलादयः पञ्च वा स्युर्युवधाद्देशः । अकर उच्चारणार्थः । ७, आइ 'थ इति स्थिते आहः स्थः । झलि परे आहः थः स्यात् । आ थ इति जाते, खरि चे-ति चवें आत थ = आस्थ।