पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदायः १९३ - ' , )' १. प्र० स्तौति'-सवीति । स्तुतः-स्तुवीतः । स्तुवन्ति । मना स्तौषि-स्तवीषि । स्तुथः स्तुवीथः । स्तुथ-स्तुवीथ । उ० स्तौमि स्तवीभिः स्तुवः-स्तुवीवः । स्तुमः-स्तुवीमः ॥ २. ५० स्तौतु स्तधातु-स्तुता-स्तुवीतात् । स्तुताम्-तुवीताम् स्तुवन्तु । म० स्तुहि-स्तुवीहि-स्तुतात्-स्तुवीतात् । स्तुतम्-स्तुवीतम् । स्तुत–स्तुवीत। स्तवन । स्तचाव स्तवाम ३. प्र० अस्तौत्-अस्तवीत् । अस्तुताम्-अस्तुवीताम् । अस्तुवन् । म० अस्तौः-अस्तवीः । अस्तु तम्-अस्तुवीतम् । अस्तुत-अस्तुवीत ।। उ० अस्तवम् । अस्तुब-अ- स्तुवीव । अस्तुम-अस्तुवीम ॥ ४. प्र० स्तुया-स्तुयीयत् । स्तुया ताम्-स्तुवीयाताम् । स्तुयुः-स्तुवीयुः । म९ स्तुयाः- स्तुवीयाः। स्तुया तम्-स्तुवीयातम् । स्तुयात-स्तुवीयात उ० स्तुथाम्- स्तुवीयाम् । स्तुयावक्-स्तुवीयाध स्तुयाम-स्तुवीथम ५. ५० तुष्टाव उ० तुष्टक्-तुष्टब ।। ६• स्तोता ७. स्तोष्यति ॥ ८. स्तूयात् । स्तूयास्ताम् ॥ ९. अस्तैवत् ि॥ १०. अस्तोष्यत् । " आस्मनेपदे—१. प्र० स्तुते -स्तुवीते । स्तुवते । स्तुवते । ।० स्तुषे–स्तुवीये । स्तुवाये । स्तुध्वे-स्तुवीध्वे ॥ ७० स्तुवे । स्तुवहे-स्तुवीवहे । स्तुमहे-स्तुवीमहे २. ५० स्तुताम्-स्तुवीताम् ,ए १- तुरुस्तुशम्यमिभ्य-३४२)इति ईविकल्पः । ईडभावपक्षे सृद्धिः । २ ५ स्तु सिच् त् इति स्थिते स्तुसुधूभ्यः (२८४) इति इटि अस्तु इ सिच् व् इति जाते, सिचि वृद्धिः परस्मैपदेषु (२८४) इति वृद्धौ अस्तौ इ सिख् त् इति जाते, अस्ति सिचोऽपृक्ते (२७) इति ईटि, इट ईटि () इति इकारयेथे अबदेशे स वर्णदीर्घ च = अस्तावीत् । अस्ताविषुः सुरा रमम्-इति भ:ि ' 25