पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ वृह्द्धातुरूपावश्थाम् अर्णवनम् । ऊर्णवित्व--ऊर्णविवा- ऊर्णवा । ऊरुः । रम्भोरूः । उरुः। वरीयान् । वरिष्ठः। ऊर्णा । ऊर्णायुः । ऊर्णनाभिः । {३४७ख़ुअभिगमे । सकर्म० । अनिट् । परस्मै० ।। १, प्र० द्यौति' । द्युत । खुवन्ति । म० यौषि ॥ उ० वीमि ॥ २. ५० यौतु- घृतात् !! म० चुहि || उ० बृचानि ॥ । ३. म० अबौत् । म७० अथैः । उ० अद्यत्रम् ॥ ४. खुयात् । द्यथा ताम् ॥ ५. प्र • दुधव । दुधुवतुः। दुधुवुः । म७ । दुचवथ दुद्योथ । दुधुवथुः ! दुर्धर्च (! उ० दुधाब-दुधव । दुद्युचिच । दुङ्- चिम ॥ ६. चोता ॥ ७, श्रोष्यति ॥ ८ . घृयातुं । यूयास्ताम् ॥ ९. जैवौषीत् । १०. अद्यप्यत् । कमेणि --धूयते । णिचि -चयति। सनि––दुधूषति । यङि-दोधूयते । यङ्लुकि~~दोद्योति-दोद्यवीति । कृसु--द्योत व्यम् । यवनीयम् । द्यव्यम् । अवश्थञ्चल्यम् श्रुतः । डुवन् । थोतुम् । धावनम् श्रुत्वा । उद्धृत्य । [३४८ ] पु=पसवैश्वर्ययोः । सकर्म । । अनिट् । परस्मै० । सौति । सुतः । सुवन्ति इत्यादि ‘श्रौति’ (३४७) वत् । । [३४९] कु-शब्दे । अकर्म०। अनि । परसै० ।।

  1. ति । कुतः | कुवन्ति । इत्यादि ‘द्यौति’ वत् ।

[३५० ] ष्टुञ्स्तुतौ। सकर्मी० । अनिट्। उभयः० ॥ १. उतो वृद्धिर्मुकि हलि (३४१) इति वृद्धिः । २. अकृस्सार्वधा तुकयो (९४)- रिति दीर्घः ३• लुडेि षष्ठी विधा ।