पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदादयः ॥ २ ॥ १९ १ नव । अथूलाविव । ऊर्धेनुविन ॥ ६ . अचुंबित-ऊर्णविता ॥ ७. ऊर्णविष्यति--ऊर्णविष्यति ॥ ८. ऊर्णीयात् । ऊर्णायास्ताम् ॥ ९. प्र० और्णावतें । और्णविष्टाम् । और्णविषुः । म ० और्णावः। और्णा विष्टम् । और्णविष्ट ॥ उ० और्णविषम् । और्णविष्व। और्णविष्म ॥ गुणपक्षे --और्णवात् । और्णविष्टम् इत्यादि । पॅले--और्णावत् । और्णविष्टाम् । इत्यादि । १०, और्णविष्यत्-और्णविष्यत् । आत्मनेपदे—१. प्र० ऍते । ऊऍबाते । अणुवते । म ० ऊषुषे। ऊर्णवाथे। ऊर्गुष्ये | उ० अर्णवे । ऊर्णवहे । ऊर्णीमहे । । २. प्र० थुताम् । ऊर्णवाताम् ॥ ५० ऊर्णीष्व ॥ उ७ ऊर्णवे । ऊर्णवहै ॥ ३. प्र० औद्युत । और्णवाताम् | म० और्णथाः। - वाथाम् ॥ उ० और्णवि । और्णवहि ॥ ४. प्र० अणुवीत । म९ ऊर्णवीथाः । उ० अणुवीय ॥ ५. प्र० ऊर्णानुवे ।। म० ऊऍनुचिषे । उ० ऊर्णानुचे। ऊर्णानुविवहे ॥ ६. प्र० अणुविता । म० कथंचि- तासे ॥ ऊऍबिताहे ॥ ७, ऊर्णविष्यते ॥ ८, ऊर्णविषीष्ट-ऊर्णविषीष्ट । ९. और्णविष्ट-और्णविष्ट ॥ १०. और्णविष्यत ॥ कर्मणि---अणूयते । णिचि-ऊर्णावयति-ते । सनि-–ऊर्णा नूषति--ते । यडि. --ऊणनूयते । यङ्लुकि -ऊणनौति । कुत्सु ऊऐबितष्यम्--ऊणुवितव्यम् । ऊर्णचनीयम् । ऊठ्यम्-ऊणव्यम् । ऊर्णतः । ऊष्णुवन् । ऊर्णवती । ऊर्गुवानः । ऊर्णवितुम्-ऊर्णवितुम् । १. अकृत्सार्वधातुकयोः (९१४) इति दीर्घः । २३: ऊर्णोतेर्विभाषा । इडादौ सिचि परस्मैपदे परे व वृद्धिः स्यात् । पक्षे गुT। ३. विभघोणैः। इति विपक्षी उघडू।