पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदोदयः ॥ २ ॥ २ ७ ३ द्वाति-निद्राति-प्रणिद्राति । ज्ञातः । द्रान्ति । इत्यादि “याति’ । (३५६)वत् । ८. द्रायात्-ठूयात् । निद्रा । निद्रालुः । द्रागैः । तन्द्री । [३६२] प=क्षणे। सकभी० । अनिट् । परस्मै० ॥ १. पानि । पातः । यान्ति । भ० पासि ॥ ७० पामि । २. प्र० पातु । म० याहि । उ ७ पानि ॥ ३. ५० अपत् । अषाताम् । अपुः-अपान् ॥ | म७ अषाः ! उ ० अषाम् ! ४. पायात् । पायालास् ॥ ६, ५० पर्पौ । षपतुः। पपुः । म पपिथ पपाथ। पपथुः । पप ॥ ७० पट्टौ । पपिव । पपिम ॥ ६. पाता ॥ ७. पास्यति ॥ ८. पायात् । पायास्ताम् !} ९. अयासीत् । कर्मणि--पायते । णिचि–पालयैति–ते । कुसु-पातयः। पानीयः । पेयः । पातः । पाम् । पान-पान्ती । पातुम् । पावा । परिपाय । पालकः । पतिः । पत्नी । पिता । [३६३] रादाने । सकर्म७ । अनिट् । परसै० ॥ राति । रातः । रान्ति । इत्यादि ‘याति’ (३५६) बत् । राः । राका । रात्रिः ।। [३६४] ला=आदाने । सकर्म ०१ अनिट्। परस्मै० ॥ लाति । छत । लान्ति । इत्यादि ‘याति’ (३५६) ब ।। णिचि--विलालैयति-ते-विलापयति-ते । १ सयोगादेरातो धातोर्यण्वतः। निष्ठातस्य नः स्यात् । २. पातेचें ग्वक्तव्यः । इति णिचि दुगागमः। ३ . नीलोनॅग्युगाऽन्यतरस्यां स्नेहनि- पातने । लीयतेचें तेश्च क्रमाद्भुङ्कावाग्भौ च स्तो नेहः = निशापयति लोइम्।