पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदयः ।। २ ।। १८७ ९, अशयिष्ट। अशयिषताम् ॥ टुम्-ध्वम् ॥ १०, अशयिष्यत ॥ संशेते । संशयाते । संशेरते ॥ अति-अतिक्रमः । अतिशेते ; अतिश थितः । अधि-अधिष्ठानम्-शय्यामधिशेते । अनु-अनुशयः । भावे--शय्यते । ९. अशायि । णिचि---शययति । सनि–शिशयिषते । यडिशाशच्यते । यङ्लुकि~-शेशयति- शेरोति । कृत्सु-- शयितव्यम् । शयनीयम्। शेयम् । शयितः । शयानः । शयितुम् । शयनम् ! शयिस्था में उपशय्य । उत्तानशयः= डिम्भः । गिरिशः । शयालुः । शय्या । संशयः । बिशयः=संदेहः।। [३४१] यु-मिश्रणे । सकर्मकः । सेट् । परसैपदी । १. प्र० याँतेि या युतः । युद्धेति । म० यौषि । युथः । युथ ? उ० यौमि । युघः । युमः ॥ २, प्र० यौतु-युतात् । युताम् । युबन्तु । म० युहि-युतात् । युतम् । युत ॥ उ ० यवानि । । यथाव । यवाम ॥ ३. १० अयौत् । अयुताम् । अयुवन् ॥ म० । अयौः । अयुतम् । अयुत । उ० अयत्रम् । अयुव ॥ अयुम ॥ ४५ प्र० युर्यात् । युयाताम् ! युयुः । स० युयाः । युयातम् । युथात ([ उ० युयाम् । युयाब ! युयाम ? ५• प्र ७ युयाव । युयुवतुः । | म७ युयविथ । युयुब४: । युयुव । उ० युयाव-युयव । १. ‘‘ अणावकर्मकाञ्चितवत्कर्तृक ”(२८दिति परस्मैपदम् । २० उतो वृद्धिचूंकि हलि। लुग्विषये उकारस्य शुद्धिः स्याथिति हृदौ सार्व- धातुके न स्वभ्यस्तस्य । ३. अचि श्नुधातुश्रुवम् - “ इति उवङ् । ४. यासुट् परस्मैपदेषुदात ङिच्च । इति विश्वस्य विशेषधिर्हितस्यात्, भाष्ये 'डिस्च्च पिन्न' पिछध द्विक्ष' इति पिवस्व निषिद्धत्वात् उत वृद्धिर्न 1