पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ बृहद्धातुरूपत्रयाम् युयुविव । युयुचिम ॥ ६. यविता ॥ ७, यविष्यति ॥ ८. चूर्यात् । भूयास्ताम् । यूयासुः । म९ यूयाः । यूयास्तम् । यूयास्त ॥ ७० यूयासम् । यूयास्व। यूयास्म ॥ ९. अयचीत् । अथाविष्टाम् । अया विषुः || १०, अयविष्यत् । - कर्मणि---पूयते । णिचि-च्यावयति । ९. अशीयवत् । सनि-- यियचिदति-युयूषंति । यङि–योयूयते । यङ्लुकि- योय वीति-योयोति । कुत्सु–योतव्यम् । यवनीयम् । यद्यम् । याश्रयम् । युतः। युवन् । युवती । योतुम् । ययनम् । द्युस्था । उच्युत्य अतिः । यवनः ॥ [३४२] रु-शब्दे । अकर्म० । सेट् परस्मै ० १. प्र० गृति-रवीति । स्तः-वीतः । रुवन्ति । म० रौषि-रवीषि । रुथः- रुबीथः । स्थ-रुवीथ । उ० नैमि-रवीमि । रुवः-रुवीवः । स्मः-रुवीमः ॥ २. प्र० रौतु-बी-रुतात् - रुवीत । रुताम्-रवीतम् । रुवन्तु । म७ रुहि-रुवीहि--रुतात् -रुचीतात् । रुतग्-रुवीतम् । स्त-रुवीत । उ० रवाणि । धाव । रवाम M है. प्र० अरौत्-अरवीत् । अताम्-अरुवीताम्। अरुवन् ।। म० अरैः - अरबीः । अरुसम्--अरुषीतम् । अरुत-अरुर्वीत । उ० अरवम् । । अनुब-अरुषीव । अरुम-अश्वम ।। ४. ५० रुया-वीथान् । रुग्रा १. आर्धधातुकत्वान्न वृद्धिः। अकुत्सार्वधातुकयो–(९४)शिति दधेः । २. सिचि वृद्धिः (२८४) इति वृद्धिः। इट ईटि • २७ इति सिज्लोपः । ३ सनीवन्त(१६२) इत्यादिना सन इंगमों वा । इष्टपक्षे इदम् रूपम् । ४ इञ्चभा यपक्षे इदम् । ५ तुरुस्तुशम्यमिभ्यः सार्वधातुके । एभ्यः परस्य साद धातुकस्य इदैस्ति इ ईङ्ग स्यात् । ईडभचपने मृद्भिः।