पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ बृहद्धातुरूपत्रयाम् सविषीष्ठाः-सोषीष्ठाः । द्वम्-ध्वम् ॥ उ ७ सविषय ॥ ९ . प्र० असविष्ट -असोष्ट । म० असविष्ठाः-असोऽाः ॥ ७० अस्रविषि- असोधि ।। १०. असविष्यत-असोष्यत । कर्मणि-सूयते । ५. सुषुवे । ९. असावि । । असाविष ताम्-असोषाताम् - असधिषाताम् । णिचि- -सावयति । असूषवत् । सनि -सुधूषते । यडि-सोधूयते । यङ्ङाकि–सपूति-सोपुवीति । कृत्सु–सोतव्यम्-सवितव्यम् । सवनीयम् । सव्यम्-अवश्यसाध्यम् । सूतः । सुवानः । सविष्यमाणः । सोण्यमणः । सोतुम् –सवितुम् । संवित्वा-सूखा । प्रसूय ! पुत्रसू : सूतिका । [३४०] शङस्वने । अकमb । सेट्। आरमने० ।। १. ५० शेते ' । शयाते । शेरते ॥ म० शेषे । शयाथे । शेध्वे । उ० शये। शेवहे। शेमहे ॥ २, प्र० शेताम् । शयातम् । शेरताम् ॥ म७ शेष्व। शथाथाम् । शेध्वम् । उ० शयै । शया- वहै । शयामहै ॥ ३. ५० अशेत । अशयाताम् । अशेरत ।। ५० अशेथाः। अशयाथाम् । अशेध्वम् । उ७ अशयि। अशेवहि। अशे महि ॥ ४. म० शयीत । शयीयाताम् । शयीरन् ॥ १०॥ शयीथाः । शयीयाथाम् । शयीध्वम् । उ० शयीय । शयीवहि । शयीमहि । ५. प्र. शिश्ये । शिश्याते । शिश्यिरे ॥ म० शिश्यिषे । शिश्याथे । शिश्यिठे--ध्वे । उ० शिश्ये । शिश्यिबहे । शिश्यिमहे ॥ ६. ५० शयिता । म० शयितासे भी उ० शयिताहे ॥ ७. ५ ० शयिष्यते । म० शयिष्यसे । | उ० शयिष्ये ॥ ८, शयिषीष्ट । शयिषीयास्ताम् । १. डैः सार्वधातुके शुण: २. शीडो रुट् । शीइः परस्य झाले . शस्य अत: रुडागमः स्यात् । ३ किं निःशङ्कं शेषे शेषे वयखि वमा ते मृचौ. - मृते जगतीर्थः ।