पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अददयः ।। २ ।। १८५५ १. प्र० वस्ते । वसाते । बप्तते ॥ १० बस्से । वसाथे । । वध्वे । उ० बसे । वस्वहे । बस्महे ।। २. प्र० बस्ताम् । वसताम्। । वसताम्॥ म० वस्व । वसथाम् । वध्यम् । उ० बसें । वसाब) । वसामहै ॥ ३. ५० अकअत । अवसाताम् । अवसस | म७ अबस्थाः । अवसथाम् ! अवध्यम् । उ ० अयसि । अवस्वहि । अवस्महि ॥ ४, प्र० घसीत । वसीयातम् ॥ म० वसीथाः। उ० वसीश्च ॥ | ५. ५० ववसे । बवसाते । म० बबसिषे । ववसिध्ये । उ० बबसे । वचसि- सहे ॥ ६ . वसिता ॥ ७. वसिष्यते ॥ ८, वसिषीष्ट । वसिषीयम् । ९. ५० अवसिष्ट । म७ अवसिदृम्--ध्वम् ॥ ७० अवसिषि ॥ १०. अवसियत ॥ कर्मणि---बस्यते ॥ ९. अवासि ॥ णिचि---वास- यति-ते ॥ सनि--विवसिषते । यङि-~~वाघस्यते । यङ्लुकि-- यावसीति-वावास्ति । कृष्घ्र– वसितव्यम् । बसनीयम् । वस्यम् । वसितः । वसानैः । वसितुम् । वसनम् । वसित्वा ? परिचय । [३३९] धू-प्राणिगर्भविमोचने । सकर्म७ । वेट्। आमने० । १. अ चैते। सुवाते । सुवते । म० सृषे । सुयाथे। सूक्ष्वे । उ० सुवे। सूवहे । सूमहे ॥ । २. म७ सुताम् । म० सूष्व ॥ ७० सुवै ॥ ३. १० असूत । स० असृथाः ॥ उ० असुवि ॥ ४. प्र० सुचीत । म९ सुवीथाः ॥ ७० सुवीय ॥ ५. प्र० सुषुवे ॥ म० सुधृविषे । सुषुविद्वे-ध्वे ॥ ७० सुषुवे । सुषुचिवहे ॥ ६: सविता सोता ॥ ७, सविष्यते—सोष्यते ! ८, प्र० सविषीष्ट-सोषीष्ट । म० १. धि च (पृ० १४) । २. वसने परिधूसरे वसाना--इति कालिदासः । ३• कीर्तेि सूते दुष्कृतिं या हिनास्ति -- इति भवभूतिः ( ४. स्वरातिसूति (३५) इति इविकल्पं बाधिवः कादिनियमानियामि । 4