पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपावियामै- [३३७ ] आङः शासु=च्छायाम्। सकर्म० । सेट् । आरमने० । । १. प्र० आशास्ते । आशास्ते । आशासते ।। स० आशासे । आशासाथे । आशध्वे ॥ ७० आयासे । आशास्वहे । आशास्महे ॥ २. मी० आशास्ताम् ! आशासाताम् । आशासताम् । मे आशाम्यं । आशासाथाम्। आशTध्वम् । उ० आशासे । आशास्सावहै । आशा- सामहै ॥ ॥ ३. प्र० आशास्त । आशासताम् । आशसत ॥ म० आशास्थाः । आशासाथाम्। आशध्वम् । उ० आशावसि । आशा- स्वहि । आशास्महि ॥ ४. ५० आशासीत । आशासीयाताम्। आशा सीरन् । । म७ आशासीथाः । आशासीयाथाम् । आसीध्वम् । उ० आशासीय । आशासीवहि । आशासीमहि ॥ ५ . प्र० आशशासे । आशशासाथे। आशशासिरे # म७ आशशासि आशशासाथे । आशशासिष्ये ॥ उ ० आशशासे । आशशासिवहे । आशशासिमहे । ६. प्र० आशासिता ।। स० आशासितासे भी उ० आशासिताहे ॥ ७. आशासिष्यते ॥ ८, ५० आशासिधीष्ट । म७ आशासिषीष्ठाः । उ० आशासिंघीय A ९. प्र० आशासिष्ट । म९ आशासिष्ठाः । दुम् ॥ उ९ आशासिघि ॥ १०, आशासिष्यत । कर्मणि---आशास्यते ॥ ९. अशासि । णिचि --आशास- यति-ते । सनि -आशिंशासिषते । यडिज्आशशास्यते । यदु- कि–आशाशासीति–आशाशास्ति । कुत्सु-आशासितव्यम्। आशास नीयम् । आशास्यम् । अशासितः । आशासानः। आशासितुम् । आशासनम् । आशास्य । आशीः। आशा । आशासा । [३३८] वस-आच्छादने । सकर्म० १ से । आरमने० । ।