पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रनं ततः प्रजाः' इति । तथाच तैत्तिरीयनारायणेऽमृते, ‘अभिरादित्यस्तपति, तभिः पर्जन्यो वर्षति । पर्जन्येनषधिवनस्पतयः प्रजायन्ते । ओषधिवनतभिरने भवति' इत्यदि । वजमनिशदित्यो बजिघ्रपधरो यचूंषि विश्राणयामासेति च नूनं बाजपदप्रयोगेण व्यज्यते । आदित्यान्तर्जलै भगवान् जि५धरो हरिरथोए देठेयुदितमेव श्रीभागवते । नूनं स यज्ञवल्क्यो योगीश्वरो मधुकैटभपस बेहए: क्रयविनिर्माणगणनकोशम्स वेधसोऽनुभद।य सर्गादौ अजीर्णं सौशील्यशेवर्षेि श्रीनिषे वाजिमुखमेव स्त्रयमधीतापे-शरणमुपगम्यार्थिजिगमिषुः आदित्यमण्डलमध्य मध्यासीनं तमेव त्रयीमयं हिरण्मयं पुरुषमुपतस्थे । । तत् स वसलो वागी भूत्वा प्रयग्राणि यचूंषि प्रतिपादयनस । तदयं तसादधीतवेदो वाजसनेय इति ।
 एवम्भूतयां बजसयेयशाखायां संहिताभागे चचाशिदध्ययनके गते। वाजसनेयित्राणं परस्तात् । तत्र संहितोपनिषदूनं चाशिषाशावास्त्रं स्यावर्तयितुं वाजसनेयिंब्राह्मणोपनिषदिति व्यवह्रियते । वाजसनेयशखाध्यायिनो वाजसनेयिनः; तद्राक्षणमिति तदर्थः।।
 स्याथ ब्राह्मणस्य शतपथब्राह्मणमिति संज्ञान्तरमपि संप्रतिपन्नम् । शतं पन्थानः = अयय अग्रे ३ शतपथम् । माध्यन्दिनमाझणे शममेवाध्याय । कावे यद्यपि चतुरधिकं शतमध्यायाः अथाष्यरुपाधिकात् तदुपेक्षया तथेत्र प्रयेति प्रतिपतव्यम् । एवं हि विभजसि - कण्वशतपथे काण्डानि सप्तदश (१७, अध्यायाः चतुरधिकं शतम् १०४, अरूणानि पञ्चत्रिंशदुत्तरतुशतीमितानि (४३५)कण्डिक। षडुतgशयधिकसहस्रसंख्यातः (६८०६); माध्यन्दिने तु शतपथे काण्डानि चतुर्दश (१४)प्रपाठकः अपृथgि:ः (६८, अध्यायाः शतम् (१००, कण्डिकाः पतुर्विशयुषश्छयधिक सप्तसहस्रसंघ (७६२५) इति । कण्डिकाविभागो नावश्यमथर्थयये सस्येव, असमानेऽपि वाक्ये तटेः । नूनं निरूप्यमाणस्य विषयस्थ असमाप्तवं सामशेषहें अहनुमेत्र धावथमभ्य एव खण्डकण्डिकादिबिगागः, यथा छान्दोग्यतैतिरीयदौ'ता । यदा सहजें संपेदुः, स तपस्खश्वे ’ यादौ । अत्र कावै षोडशधा सप्तदशधा च विभजनं ध्रपत्र इति परिष्काररभ्भे प्रथम । एवञ्च षोडशधा विभगपदो माध्यन्दिन इव