पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कण्वेऽपि प्रधर्यभागः बलधारबृहदारण्यकभागेन सहैकस्मिन् कडे निविशते । अतु कमभथेऽधीयमानवी व अण्णाध्ययनाधेयफरफलं दा अगृहस्येवंर है श्रीमनगस्य गिभिर्ये वृक्षछायासु वसद्भिरप्यवश्यध्येयवं व आरण्यकपदप्रवृत्ति निमितं प्रर्थभागत् पश्चाययैव – अथापि तद्भटिनादेव स कण्डूः कृ४स्लो बृहदारण्यकमिति भूम्ना व्यवह्रियते । एवं विशिष्ट इदभण्यकव्यवहारात् प्रवर्थ भागोऽपि अरण्येऽथीत एव फलाय करत इति वेधाद्यधिकरणे वर्णित व्याख्यातृ भिरित्यज्याशयीरन् । एवमपि वृहदरण्यक:य तृतीयध्यायादथैत्र बलपरस ऊचे । मन्दिने च, द्वय है प्रजापत्याः’ इत्यादेरेव, ततः प्राच्यमध्यायत्रयं प्रवर्द्धतमिति ।
 प्रतिधेदं प्रतिशाखमन्ते आरण्यकमस्ति ; यंत्रानन्यो भाग उपनिषदियुद्भ- प्यते । तत्त्रयन अरण्यानि अपेक्ष्य आरण्यकमिदं पत्रर्थभागेन समस्तं व्यस्तं चा आकारतो बृहदिति बृहदारण्यकमिति अर्थ प्रथते । व्याख्यानस्या55करे वैपरीत्यसंभवनायामपि मूलमन्थे ऽश्मानः छान्दोग्य इतवृतो वृद्' इत्यत्र न विषादम्याधसः। वेदशाखानामानन्यादुपनिषदमग्नयेऽपि साधनमधिकं प्रसि द्धस्तावत् अष्टोतरशतमुपनिषद एव । तत्र सर्वासां निर्चिर्चिक्सिसं प्रम|पारम्प . रिकं प्रसिद्धति, न, बेयन्यदेतत् । तत्र पूर्वाभ्य चतभ्योऽप्युपनिषदिएँ वृइतीति सुदर्शमेतत् ।
 सतीष्वप्येतावतीषु उपनिषत्सु आदिमा दशैवोपनिषदो मतप्रवर्तकानां प्रचमचयांग प्रचुर्येणदपदमभूवन् । न तानअन्यासां सर्वथैत्रप्रामाण्यम शङ्कितुं समक्षम् । यतो ब्रह्मसूत्रकृता भगवश यदशघणेनैव, "जगद्विबिंबात्", " ज्योतिरुपमम तु तथा ह्यधीयत एक्रे " इत्यादौ की योजकिश्वेताश्वतरादीनामप्यु- स आशथित इति निर्विवाद निरूपणसरणिभध्यकृनां सर्वेषाम् । तदिदमनन्तरे शिष्योपनिषद्भाष्यसरं निःशेषं प्रदर्शयेम । अपि अष्टोतरशतवरमावर्तनीयया गयय, ‘दशायर। गायत्री' ति दशऋचो जपेनपि क्रियानिष्पतिपत् अष्टोबर् ततसंस्याथनिषध्मु दशम। उपनिषदोऽस्मधिगन्तव्यस्य ब्रह्मणोऽधिगमायेति सर्वेषा मेकवाक्यत । विदुषां संउस्थते ।